SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ श्रीमदन्तकृद्दशाङ्ग-सूत्रम् / वर्गः 6 ] [ 337 मिच्छादसणसल्लं पञ्चक्खामि जावजीवाए सव्वं असणं पाणं खाइमं साइमं चउन्विहंपि अाहारं पञ्चक्खामि जावजीवाए, जति णं एत्तो उवसग्गातो मुचिस्सामि तो मे कप्पेति पारेत्तते ग्रह णो एत्तो उवसग्गातो मुचिस्सामि ततो मे तहा पञ्चक्खाते चेव तिकट्ठ सागारं पडिमं पडिवजति 7 / तते णं से मोग्गरपाणिजरखे तं पलसहस्सनिष्फन्नं अयोमयं मोग्गरं उल्लालेमाणे 2 जेणेव सुदंसणे समणोवासते तेणेव उवागच्छति 2 नो चेव णं संचाएति सुदंसणं समणोवासयं तेयसा समभिपडित्तते, तते णं से मोग्गरपाणीजक्खे सुदंसणं समणोवासतं सव्वश्रो समंतायो परिघोलेमाणे 2 जाहे नो चेव गां संचाएति सुदंसगां समणोवासयं तेयसा समभिपडित्तते ताहे सुदंसणस्स समणोवासयस्स पुरतो सपक्खि सपडिदिसिं ठिचा सुदंसगां समणोवासयं अणिमिसाते दिट्ठीए सुचिरं निरिक्खति 2 अज्जुणयस्स मालागारस्स सरीरं विप्पजहति 2 तं पलसहस्सनिष्फन्नं अयोमयं मोग्गरं गहाय जामेव दिसं पाउब्भूते तामेव दिसं पडिगते, तते णं से अज्जुणते मालागारे मोग्गरपाणिणा जक्खेणं विप्पमुक्के समाणे धसत्ति धरणियलंसि सव्वंगेहिं निवडिते 8 / तते णं से सुदंसणे समणोवासते निरुवसग्गमितिकटु पडिमं पारेति, तते णं से अज्जुणते मालागारे तत्तो मुहुत्तंतरेणं थासत्थे समाणे उठेति 2 सुदंसणं समणोवासयं एवं वयासी-तुब्भे णं देवाणुप्पिया ! के कहिं वा संपत्थिया ? तते णं से सुदंसणे समणोवासते अज्जुणयं मालागारं एवं वयासी-एवं खलु देवाणुप्पिया ! अहं सुदंसणे नाम समणोवासते अभिगयजीवाजीवे गुणसिलते चेतिते समणं भगवं महावीरं वंदते संपत्थिते, तते णं से अज्जुणते मालागारे सुदंसणं समणोवासयं एवं वयासी-तं इच्छामि णं देवाणुप्पिया ! अहमवि तुमए सद्धिं समणं भगवं महावीरं वदेत्तए जाव पज्जुवासेत्तए, अहासुहं देवाणुप्पिया ! 1 / तळेणं से सुदंसणे समणोवासते अज्जुणएणं मालागारेणं सद्धि जेणेव
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy