SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ श्रीमदन्तकृदशाङ्ग-सूत्रम् / वर्गः 6 ] [ 335 अणुपविसति 2 तडतडतडस्स बंधाई छिदति, तं पलसहस्सणिफणणं अयोमयं मोग्गरं गेराहति 2 ते इत्थिसत्तमे पुरिसे घातेति, तते णं से अज्जु गते मालागारे मोग्गरपाणिणा जक्खेणं अराणाइ? समाणे रायगिहस्त नगरस्स परिपेरंतेणं कलाकल्लिं छ इत्थिसत्तमे पुरिसे घातेमाणे विहरति 4 / रायगिहे णगरे सिंघाडग जाव महापहपहेसु बहुजणो अन्नमन्नस्स एवमाइक्खति ४-एवं खलु देवाणुप्पिया ! अज्जुणते मालागारे मोग्गरपाणिमा अराणाइ8 समाणे रायगिहे णगरे बहिया छ इत्थिसत्तमे पुरिसे घायेमाणे विहरति, तते णं से सेणिए राया इमीसे कहाए लट्ठ समाणे कोडुबियपुरिसे सदावेति 2 एवं वयासी-एवं खलु देवा ! अजुणते मालागारे जाव घातेमाणे जाव विहरति, तं मा णं तुब्भे केती कट्ठस्स वा तणस्स वा पाणियस्स वा पुष्फफलाणं वा अहाते सइरं निग्गच्छतु, मा णं तस्स सरीरस्स वावत्ती भविस्सतित्तिकटु दोच्चंपि तच्चपि घोसणयं घोसेह 2 खिप्पामेव ममेयं पञ्चप्पिणह, तते : णं ते कोडदिय जाव पचपिणेइ, तत्थ णं रायगिहे नगरे सुदंसणे नामं सेट्टी परिवसति, अड्ढ०, तते णं से सुदंसणे समणोवासते यावि होत्था अभिगयजीवाजोवे जाव विहरति 5 / तेणं कालेणं 2 समणे भगवं जाव समोसढे जाव विहरति, तते णं रायगिहे नगरे सिंघाडग-तिय-चउक-चच्चर-महापह-पहेसु बहुजणो अन्नमन्नस्स एवमाइक्खति जाव किमंग पुण विपुलस्स अट्ठस्स गहणयाए एवं तस्स सुदंसणस्स बहुजणस्स अंतिए एयं सोचा निसम्म अयं अभत्थिते ४–एवं खलु समणे जाव विहरति, तं गच्छामि णं वंदामि नमसामि, एवं संपेहेति 2 जेणेव अम्मापियरो तेणेव उवागच्छति 2 करयल जाव एवं वयासी-एवं खलु अम्मतायो ! समणे जाव विहरति, तं गच्छामि णं समणं भगवं महावीरं वंदामि नमसामि जाव प्रज्जुवासामि, तते णं सुदंसणं सेटिं अमापियरो एवं पदासि-एवं खलु पुत्ता ! अज्जुणे
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy