SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ 300 ] [ श्रीमदागमसुधासिन्धुः / चतुर्थो विभागः विवादं करेत्तए ?, नो तिणठे समठे, से केणठेणं देवाणुप्पिया ! एवं बुच्चइ-नो खलु पभू तुम्भे मम धम्मायरिएणं जाव महावीरेगां सद्धि विवाद करेत्तए ?, सद्दालपुत्ता ! से जहानामए केई पुरिसे तरुणे जुगवं जाव निउणसिप्पोवगए एगं महं अयं वा एलयं वा सूयरं वा कुक्कुडुवा तित्तिरं वा वट्टयं वा लावयं वा कवोयं वा कविञ्जलं वा वायसं वा सेणयं या हत्थंसि वा पायंसि वा खुरंसि वा पुच्छसि वा पिच्छंसि वा सिङ्गसि वा विसाणंसि वा रोमंसि वा जहिं जहिं गिराहइ तहिं तहिं निचलं निष्फन्दं धरेइ एवामेव समणे भगवं महावीरे ममं बहूहिं अट्ठेहि य हेऊहि य जाव वागरणेहि य जहिं जहिं गिराहइ तहिं तहिं निप्पट्ठपसिणवागरणं करेइ, से तेणठेणं सद्दालपुत्ता ! एवं वुच्चइ-नो खलु पभू यहं तव धम्मायरिएणं जाव महावीरेणं सद्धिं विवादं करेत्तए 1 / तए णं से सदालपुत्ते समणोवासए गोसालं मङ्खलिपुत्तं एवं वयासी-जम्हा णं देवाणुप्पिया ! तुभं मम धम्मायरियस्स जाव महावीरस्स संतेहिं तच्चेहि तहिहिं सम्भूएहिं भावेहिं गुणकित्तणं करेह तम्हा णं अहं तुब्भे पाडिहारिएणं पीढ जाव संथाएणं उवनिमन्तेमि, नो चेव णं धम्मोत्ति वा तवोत्ति वा, तं गच्छह णं तुम्भे मम कुम्भारावणेसु पाडिहारियं पीढफलग जाव योगिरिहत्ताणं विहरइ 10 / तए णं से गोसाले मङ्खलिपुत्ते सदालपुत्तस्स समणोवासयस्स एयमट्ठ पडिसुणेइ 2 कुम्भारावणेसु पाडिहारियं पीढ जाव भोगिरिहत्ता णं विहरइ, तए णं से गोसाले मङ्खलिपुत्ते सद्दालपुत्तं समणोवासयं जाहे नो संचाएइ बहूहिं श्राघवणाहि य पराणवणाहि य सराणवणाहि य विराणवणाहि य निग्गन्थायो पावयणायो चालित्तए वा खोभिनए वा विपरिणामित्तए वा ताहे सन्ते तन्ते परितन्ते पोलासपुरायो नगरायो पडिणिक्खमइ 2 बहिया जणवयविहारं विहरइ 11 // सू०४४॥...... तए णं तस्स सद्दालपुत्तस्स समणोवासयस्स बहूहिं सील जाव भावे
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy