________________ श्रीमदुपासकदशाङ्ग-स्त्रम् / अध्ययनं 7 ] [ 266 वीरे महागोवे 5 / आगए णं देवाणुप्पिया ! इहं महासत्थवाहे ?. के णं देवाणुप्पिया ! महासत्थवाहे ? सदालपुत्ता ! समणे भगवं महावीरे महासत्यवाहे, से केण?णं देवाणुप्पिया महासत्थवाहे ? एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे संसाराडवीए बहवे जीवे नस्समाणे विणस्समाणे जाव विलुप्पमाणे उम्मग्गपडिबन्ने धम्ममएणं पन्थेणं सारक्खमाणे संगोवेमाणे निव्वाणमहापट्टणाभिमुहे साहत्थिं सम्पावेइ, से तेणठेणं सदालपुत्ता एवं वुच्चइ-समणे.भगवं महावीरे महासत्थवाहे 6 / श्रागए णं देवाणुप्पिया ! इहं महाधम्मकही ?, केणं देवाणुप्पिया महाधम्मकही ? समणे भगवं महावीरे महाधम्मकही, से केणठेगां समणे भगवं महावीरे महाधम्मकही ?, एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे महइमहालयंसि संसारंसि बहवे जीवे नस्समाणे विणस्समाणे खजमाणे छिजमाणे भिजमाणे लुप्पमाणे विलुप्पमाणे उम्मग्गपडिवन्ने सप्पहविप्पणळे मिच्छत्तवलाभिभूए अट्ठविहकम्म-तमपडलपडोच्छन्ने बहूहिं अट्ठेहि य जाव वागरणेहि य चाउरन्तायो संसारकन्ताराश्रो साहत्थिं नित्थारेइ, से तेणठेगां देवाणुप्पिया ! एवं वुच्चइ-समणे भगवं महावीरे महाधम्मकही 7 / बागए णं देवाणुप्पिया ! इहं महानिजामए ?, के गां देवाणुप्पिया ! महानिजामए ?, समणे भगवं महावीरे महानिजामए, से केणठेणं समणे भगवं महावीरे महानिजामए ?, एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे संसारमहासमुद्दे बहवे जीवे नस्समाणे विणस्समाणे जाव विलुप्पमाणे बुड्डमाणे निबुड्डमाणे उप्पियमाणे धम्ममईए नावाए निव्वाणतीराभिमुहे साहत्थिं सम्पावेइ, से तेणठेणं देवाणुप्पिया ! एवं बुच्चइसमणे भगवं महावीरे महानिजामए 8 / तए ण से सद्दालपुत्ते समणोवासए गोसालं मङ्खलिपुत्तं एवं वयासी-तुब्भे णं देवाणुप्पिया ! इयच्छेया जाव इयनिउणा इयनयवादी इयउवएसलद्धा इयविरणाणपत्ता (इयमेहाविणो), पभू णं तुभे मम धम्मायरिएणं धम्मोवएसएणं भगवया महावीरेणं सद्धिं