________________ श्रीनदुपासकशाङ्ग-सूत्रम् / / अध्ययनं 7 ] [ 266 मङ्खलिपुत्तस्स अन्तियं धम्मपराणत्तिं उवसम्पजित्ता णं विहरइ 1 / तए णं तस्स सद्दालपुत्तस्स बाजीवियोवासगस्स एगे देवे अन्तियं पाउवित्था, तए णं से देवे अन्तलिक्खपडिवन्ने सखिङ्खिणियाइं जाव परिहिए सदालपुत्तं आजीवियोवासयं एवं वयासी-एहिइ णं देवाणुप्पिया ! कल्लं इहं महामाहणे उप्पन्नणाणदंसणधरे तीयप/पन्नमणागयजाणए अरहा जिणे केवली सवराणू सव्वदरिसी तेलोक-वहिय-महियपूइए सदेवमणुयासुरस्स लोगस्स अचणिज्जे वन्दणिज्जे पूयणिज्जे सकारणिज्जे संमाणणिज्जे कलाणं मङ्गलं देवयं चेइयं जाव पज्जुवासणिज्जे तच्चकम्मसम्पउत्ते, तं णं तुमं वन्देजाहि जाव पज्जुवासेजाहि, पाडिहारिएणं पीढफलग-सिज्जासंथारएणं उवनिमन्तेजाहि, दोच्चंपि तच्चपि एवं वयइ 2 जामेव दिसं पाउब्भूए तामेव दिसं पडिगए 2 / तए णं तस्स सद्दालपुत्तस्स श्राजीवियोवासगस्स तेणं देवेणं एवं वुत्तस्स समाणस्स इमेयारूवे अज्झथिए 4 समुप्पन्ने-एवं खलु ममं धम्मायरिए धम्मोवएसए गोसाले मङ्खलिपुत्ते से णं महामाहणे उप्पन्न-णाणदंसण-धरे जाव तच्चकम्म-सम्पयासम्पउत्ते से णं कल्लं इहं हव्वमागच्छिस्सइ, तए णं तं अहं वन्दिस्सामि जाव पज्जुवासिस्सामि पाडिहारिएणं जाव उवनिमन्तिस्सामि 3 // सू० 40 // तए णं कल्लं जाव जलन्ते समणे भगवं महावीरे जाव समोसरिए, परिसा निग्गया जाव पज्जुवासइ 1 / तए णं से सदालपुत्ते श्राजीवियोवासए इमोसे कहाए लट्ठ समाणे-एवं खलु समणे भगवं महावीरे जाव विहरइ, तं गच्छानि णं समणं भगवं महावीरं वन्दामि जाव पज्जुवासामि, एवं सम्मेहेइ 2 राहाए जाव पायच्छित्ते सुद्धप्पावेसाइं जाव अप्पमहग्याभरणालकियसरीरे मणुस्सवग्गुरापरिगए सायो गिहायो पडिणिक्खमइ 2 पोलासपुरं नयरं मझमज्झेणं निग्गच्छइ 2 जेणेव सहस्सम्बवणे उजाणे जेणेव समणे भगवं महावीरे तेणेव उवागन्छइ 2 तिक्खुत्तो आयाहिणं