________________ श्रीमदुपासकदशाङ्ग-सूत्रम् / अध्ययनं 4 ] ( 187 जहा चुलणीपियस्स, नवरं एक्कक्के पञ्च सोल्लया 1 / तए गां से देवे सुरादेवं समणोवासयं चउत्थंपि एवं वयासी-हं भो सुरादेवा ! समणोवासया अपत्थियपत्थिया 4 जाव न परिचयसि तो ते अज सरीरंसि जमगसमगमेव सोलस रोगायके पविखवामि, तंजहा-सासे कासे जाव कोढे, जहा णं तुमं अट्टदुहट्ट जाव ववरोविजसि, तए णं से सुरादेवे समणोवासए जाव विहरइ, एवं देवो दोच्चंपि तचंपि भणइ जाव ववरोविजसि 2 / तए णं तस्स सुरादेवस्स समणोवासयस्स तेणं देवेणं दोच्चपि तच्चपि एवं वुत्तस्स समाणस्स इमेयारूवे अज्झथिए 4 अहो णं इमे पुरिसे श्रणारिए जाव समायरइ, जेणं ममं जेट्ठ पुत्तं जाव कणीयसं जाव आयञ्चइ, जेवि य इमे सोलस रोगायङ्का तेवि य इच्छइ मम सरीरगंसि पविखवित्तए, तं सेयं खलु ममं एवं पुरिसं गिरिहत्तएत्ति कटु उद्धाइए, सेऽवि य श्रागासे उप्पइए तेण य खम्भे ग्रासाइए महया महया सद्दे णं कोलाहले कए 3 / तए गां सा धन्ना भारिया कोलाहलं सोचा निसम्म जेणेव सुरादेवे समोवासए तेणेव उवागच्छइ 2 एवं वयासी-किराणं देवाणुप्पिया ! तुब्भेहिं महया महया सद्दे गां कोलाहले कए ?, तए गां से सुरादेवे समणोवासए धन्नं भारियं एवं वयासी-एवं खलु देवाणुप्पिए! केवि पुरिसे तहेव कहेंइ जहा चुलणीपिया, धन्नाऽवि पडिभणइ जाव कणीयसं, नो खलु देवाणुप्पिया ! तुभं के वि पुरिसे सरीरंसि जमगसमगं सोलस रोगायके पक्खिवइ, एस णं केवि पुरिसे तुभं उवसग्गं करेइ, सेसं जहा चुलणीपियस्स तहा भणइ, एवं निरवसेसं जाव सोहम्मे कप्पे अरुणकन्ते विमाणे उववन्ने 4 / चत्तारि पलिश्रोवमाई ठिई, महाविदेहे वासे सिन्झिहिइ 5, निक्खेवो 5 // सू० 31 // सत्तमस्स अगस्स उवासगदसाणं चउत्थं अझयणं समचं // .. . -: // इति चतुर्थमध्ययनम् // 4 //