SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ [ श्रीमदागमसुधासिन्धुः / चतुर्थो विमागः तए णं से चुलणीपिया समणोवासए पदमं उवासगपडिमं उवसम्पजित्ता णं विहरइ, पढमं उवासगपडिमं अहासुत्तं जहा पाणन्दो जाव एकारसवि, तए णं से चुलणीपिया समणोवासए तेणं उरालेणं जहा कामदेवो जाव सोहम्मे कप्पे सोहम्मवडिंसगस्स महाविमांगास्स उत्तरपुरच्छिमेणं अरुणप्पभे विमाणे देवत्ताए उववन्ने / चत्तारि पलिग्रोवमाइं ठिई परणत्ता / महाविदेहे वासे सिज्झिहिइ 5 // निक्लेवो // सू० 26 // // सत्तमस्स अगस्स उवासगदसाणं तइयं अज्झयणं समत्तं // ... // इति तृतीयमध्ययनम् // 3 // // 4 // अथ श्री सुरादेवाख्यं चतुर्थमध्ययनम् // उक्खेवयो चउत्थस्स अज्झयणस्स, एवं खलु जम्बू ! ते गां काले णं ते णं समए णं वाणारसी नामं नयरी, कोट्ठए (महाकामववाणे) चेइए, जियसत्तू राया, सुरादेवे गाहावई अडढे छ हिरराणकोडीयो जाव छ वया दसगोसाहस्सिएणं वएणं धन्ना भारिया, सामी समोसढे, जहा प्राणन्दो तहेव पडिवजइ गिहिधम्मं, जहा कामदेवो जाव समणस्स भगवश्रो महावीरस्स अंतियं धम्मपराणत्तिं उवसम्पजित्ताणं विहरइ // सू० 30 // ___तए णं तस्स सुरादेवस्स समणोवासयस्य पुव्वरत्तावरत्तकालसमयसि एगे देवे अन्तियं पाउभवित्था, से देव एगं महं नीलुप्पल जाव असि गहाय सुरादेवं समणोवासयं एवं वयासी-हं भो सुरादेवा समणोवासया ! श्रपत्थियपत्थिया 4 जइ णं तुमं सीलाई जाव न भञ्जसि तो ते जेट्टपुत्तं साश्रो गिहायो नीणेमि 2 तव अग्गयो घाएमि 2 पञ्च पञ्च सोल्लए करेमि 2 श्रादाणभरियसि कडाहयंसि अहहेमि 2 तव गायं मंसेण य सोणिएण य श्रायश्चामि जहा गां तुमं काले चेव जीवियाश्रो ववरोविजसि, एवं मज्झिमयं, कणीयसं, पक्केक्के पञ्च सोल्लया, तहेव करेइ,
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy