________________ श्रीमदुपासकदशाङ्ग-सूत्रम् / अध्ययनं 3 / [ 283 तए णं तस्स चुलणीपियस्स समणोवासयस्स पुब्वरत्तावरत्तकालसमयंसि एगे देवे अन्तियं पाउब्भूए 1 / तए णं से देवे एगं नीलुप्पल जाव असि गहाय चुलणीपियं समणोवासयं एवं वयासी-हं भो चुलणीपिया ! समणोवासया जहा कामदेवो जाव न भंजेसि तो ते अहं अज जेट्ठ पुत्तं सायो गिहायो नीणेमि 2 तव अग्गयो घाएमि 2 तो मंससोल्ले(लए) करेमि 2 यादाणभरियसि कडाहयंसि अहहेमि 2 तव गायं मंसेण य सोणिएण य यायचामि, जहाणं तुमं अट्टदुहट्टवसटे अकाले चेव जीवियायो ववरोविजसि 2 / तए णं से चुलणीपिया समणोवसाए तेणं देवेणं एवं वुत्ते समाणे अभीए जाव विहरइ 3 / तए णं से देवे चुलणीपियं समणोवासयं अभीयं जाव पासइ 2 दोच्चंपि तच्चपि चुलणीपियं समणोवासयं एवं वयासी-हं भो चुलणीपिया समणोवासया ! तं चेव भाइ, सो जाव विहरइ 4 / तए णं से देवे चुलणीपियं समणोवासयं अभीयं जाव पासित्ता प्रासुरुत्ते 4 चुलणीपियस्स समणोवासयस्स जेट्ठं पुत्तं गिहायो नीणेइ 2 ता अग्गयो घाएइ 2 तो मंससोल्लए करेइ 2 श्रादाणभरियंसि कडाहयंसि अहहेइ 2 चुलणी. पियस्स समणोवासयस्स गायं मंसेण य सोणियेण य प्रायश्चइ 5 / तए णं से चुलणीपिया समणोवासए तं उज्जलं जाव अहियासेइ, तए णं से देवे चुलणपियं समणोवासयं अभीयं जाव पासइ 2 . दोच्चंपि तच्चंपि चुलणीपियं समणोवासयं एवं वयासी-हं भो चुलणीपिया समणोवासया ! अपत्थियपत्थया जाव न भंजेसि तो ते अहं अज मज्झिमं पुत्तं सायो गिहायो नीणेमि 2 तव अग्गयो घाएमि जहा जेट्ठं पुत्तं तहेव भाइ तहेव करेइ, एवं तच्चपि कसीयसं जाव अहियासेइ. 6 / तए णं से देवे चुलणीपियं समणोवासयं अभीयं जाव पासइ 2 चउत्थंपि चुलणीपियं समणोवासयं एवं वयासी-"हं भो चुलणीपिया ! समणोवासया ! अपत्थियपत्थया ! 4 जइ णं तुमं जाव न भजेसि तयो अहं अज जा इमा तव