________________ श्रीमदुपासकदशाङ्ग-सूत्रम् / अध्ययनं 2 ] [ 275 // 2 // अथ श्रीकामदेवाख्यं द्वितीयमध्ययनम् // जइ णं भन्ते / समणेणं भगवया महावीरेणं जाव सम्पत्तेणं सत्तमस्स अङ्गस्स उवासगदसाणं पढमस्स अज्झयणस्स अयमठे पराणत्ते, दोच्चस्स णं भन्ते ! अझयणस्स के अट्ठे पराणत्ते ?, एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं चम्पा नामं नयरी होत्था, पुराणभद्दे चेइए, जियसत्तू राया, कामदेवे गाहावई, भद्दा भारिया, छ हिरराणकोडीयो निहाणपउत्तानो, छ बुडिपउत्तानो, छ पवित्थरपउत्तायो, छ वया दसगोसाहस्सिएणं वएणं 1 / समोसरणं, जहा पाणन्दो तहा निग्गयो, तहेव सावयधम्म पडिवज्जइ, सा चेव वत्तव्वया जाव जेट्टपुत्तं मित्तनाई श्रापुच्छित्ता जेणेव पोसहसाला तेणेव उवागच्छइ 2 जहा श्राणन्दो जाव समणस्स भगवयो महावीरस्स अन्तियं धम्मपराणत्तिं उवसम्पजित्ता णं विहरइ 2 // सू० 18 // . तए णं तस्स कामदेवस्स समणोवासगस्स पुव्वरत्तावरत्तकालसमयंसि एगे देवे मायी मिच्छट्ठिी अन्तियं पाउभूए, तए णं से देवे एगं महं पिसायरूवं विउव्वइ, तस्स णं देवस्स पिसायरूवस्स इमे एयारूवे वराणावासे पराणत्तेसीसं से गोकिलज्ज-संठाणसंठियं (विगय-कप्पयनिभं वियड-कोप्परनिर्भ) सालिभ-सेल्लसरिसा से केसा कविलतेएणं दिप्पमाणा महल्ल-उट्टियाकभल्लसंठाणसंठियं (महल्ल-उट्टियाकभल्ल-सरिसोवम) निडालं मुगुसपुछ व तस्स भुमगायो फुग्गफुग्गायो (जडिलकुजडिलायो) विगयबीभच्छ-दंसणाश्रो सीसघडि-विणिग्गयाइं अच्छीणि विगय-बीभच्छदंसणाई कराणा जह सुप्पकत्तरं चेव विगय-बीभच्छदंसणिज्जा, उरुभपुड-सन्निभा (हुरब्भपुड-संगणसंठिया) से नासा, झुसिरा जमल-चुल्ली-संठाणसंठिया दोवि तस्स नासा पुडया (महल्ल-कुबसंठिया दोवि से कपोला) घोडयपुछ व तस्स मंसूई कविलकविलाई विगय-बीभच्छदंसणाई, (घोडयपुछ व तस्स कविलफरसायो उद्धलोमायो दाढियायो) उठा उट्टस्स चेव लम्बा (उट्ठा से घोडगस्स जहा