SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ श्रीज्ञाताधर्मकथाङ्ग-सूत्रम् / श्रुत०२ : वर्गः 4 ] [ 255 णिग्गया जाव पज्जुवासति, तेणं कालेणं 2 इला देवी धरणीए रायहाणीए इलावडंसए भवणे इलंसि सीहासणंसि एवं कालीगमएणं जाव णट्टविहिं उवदंसेत्ता पडिगया, पुत्वभवपुच्छा, वाणारसीए णयरीए काममहावणे चेइए इले गाहावती इलासिरी भारिया इला दारिया सेसं जहा कालीए णंवरं धरणस्स अग्गमहिसित्ताए उबवायो, सातिरेग-श्रद्धपलियोवम-ठिती. सेसं तहेव, एवं खलु णिवखेवो पढमज्झयणस्स 1 / एवं कमा(मका) संतेरा सोयामणी इंदा घणा विज्जुयावि, सव्वाश्रो एयायो धरणस्स अग्गमहिसीयो एव, एते छ अज्झयणा वेणुदेवस्सवि अविसेसिया भाणि: यव्वा 2 / एवं जाव घोसस्सवि एए चेव छ अझयणा 3 / एवमेते दाहिणिलाणं इंदाणां चउप्पराणां अज्झयणा भवंति 4 / सव्वाश्रोवि वाणारसीए काममहावणे चेइए, तइयवग्गस्स णिक्खेवश्रो 5 // सूत्रं 157 // // इति तृतीयो वर्गः // 2-3 // // 4 // अथ चतुर्थो वग्गेः // चउत्थस्स उक्खेवो, एवं खलु जंबू ! समणेणं जाव संपत्तेणं धम्मकहाणं चउत्थवग्गस्स चउप्पराणं अज्झयणा पन्नत्ता तंजहा-पढमे अज्झयणे जाव चउप्पराणइमे अज्झयणे 1 / पढमस्स अज्झयणस्स उवखेवयो एवं खलु जंबू ! तेणं कालेणं 2 रायगिहे समोसरणां जाव परिसा पज्जुवासति, तेगां कालेणं 2 ख्या देवी रूयाणंदा रायहाणी रूयगवडिसए भवणे रूयगंसि सीहासणंसि जहा कालीए तहा नवरं पुत्वभवे चंपाए पुराणभद्दे चेतिए ख्यग-गाहावई रूयगसिरी भारिया ख्या दारिया सेसं तहेव, णवरं भूयागांद-अग्गमहिसित्ताए उववानो, देसूणां पलिग्रोवमं ठिई, णिक्खेवो 2 / एवं खलु सुख्यावि रूयंसावि ख्यगावतीवि ख्यकतावि ख्यप्पभावि 3 / एयायो चेव उत्तरिल्लागां इंदाणं भाणियब्वायो जाव महाघोसस्स 4 / णिक्खेवश्रो चउत्थवग्गस्स // सूत्रं 158 // // इति चतुर्थो वर्गः // 2-4 //
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy