________________ श्रीज्ञाताधर्मकथाङ्ग-सूत्रम् / अध्ययनं .18 ] [ 235 चोरसेणावई कालधम्मुणा संजुत्ते अयं च णं चिलाए तकरे विजएणं चोरसेणावइणा बहूईयो चोरविजायो य जाव सिक्खाविएत सेयं खलु अम्हं देवाणुप्पिया ! चिलायं तकरं सीहगुहाए चोरपल्लीए चोरसेणावइत्ताए अभिसिंचित्तएतिकटु अन्नमन्नस्स एयमट्ठ पडिसुति 2 चिलायं तीए सीहगुहाए चोरसेणावइत्ताए अभिसिंचंति, तते णं से चिलाए चोरसेणावती जाए अहम्मिए जाव विहरति 10 / तए णं से चिलाए चोरसेणावती चोरणायगे जाव कुडंगे यावि होत्था, से णं तत्थ सीहगुहाए चोरपल्लीए पंचराहं चोरसयाण य एवं जहा विजयो तहेव सव्वं जाव रायगिहस्स दाहिणपुरच्छिमिल्लं जणवयं जाव णिस्थाणं निद्धणं करेमाणे विहरति 11 // सूत्रं 143 // तते णं से चिलाए चोरसेणावती अन्नया कयाई विपुलं असणं 4 उवक्खडावेत्ता पंच चोरसए श्रामंतेइ तो पच्छा राहाए कयबलिकम्मे भोयणमंडवंसि तेहिं पंचहिं चोरसएहिं सद्धिं विपुलं असणं 4 सुरं च जाव पसरणं च आसाएमाणे 4 विहरति 1 / जिमिय-भुत्तुत्तरागए ते पंच चोरसए विपुलेणं धूवपुष्फ-गंधमलालंकारेणं सकारेति सम्माणेति 2 एवं वयासी-एवं खलु देवाणुप्पिया ! रायगिहे णयरे धरणे णामं सस्थवाहे अंड्ढे जाव अयरिभूए, तस्स णं धूया भदाए अत्तया पंचराहं पुत्ताणं अणुमग्गजातिया सुसुमाणामं दारिया यावि होत्था अहीणा जाव सुरूवा, तं गच्छामो णं देवाणुप्पिया ! धराणस्स सत्थवाहस्स गिहं विलु पामो तुम्भं विपुले धणकणग जाव सिलप्पवाले ममं सुसुमा दारिया 2 / तते णं ते पंच चोरसया चिलायस्स वयणं पडिसुणेति, तते णं से चिलाए चोरसेणावती तेहिं पंचहिं चोरसएहिं सद्धिं अल्लचम्मं दुरूहति 2 पुव्वा(पञ्चा)वरराहकाल-समयंसि पंचहिं चोरसएहिं सद्धिं सरणद्ध जाव गहियाउह-पहरणा माझ्यगोमुहिएहिं फलएहिं णिकट्ठाहिं असिलट्ठीहिं अंसगएहिं तोणेहिं सजीवेहिं धणूहिं समुक्खित्तेहिं सरेहि समुल्लालियाहिं दी(दा)हाहिं