________________ 234) [ श्रीमदांगमसुधासिन्धुः / चतुर्थो विभागः साहसीए सहवेही, से णं तत्थ सीहगुहाए चोरपल्लीए पंचगहं चोरसयाणं अाहेवच्चं जाव विहरति 4 / तते णं से विजए तकरे चोरसेणावती बहूणं चोराण य पारदारियाण य गंठिभेयगाण य संधिच्छेयगाण य खत्तखणगाण य रायावगारीण य अणधारगाण य बाल घायगाण य वीसंभ-घायगाण य जयकाराण य खंडरक्खाण य अन्नेसिं च बहूणं छिन्नभिन्न-बहिराहयाणं कुडंगे यावि होत्था 5 / तते णं से विजए तकरे चोरसेणावती रायगिहस्स दाहिणपुरच्छिमं जणवयं बहूहिं गामघाएहि य नगरघाएहि य गोग्गहणेहि य बंदिग्गहणेहि य पंथकुट्टणेहि य खत्तखणणेहि य उवीलेमाणे 2 विडंसेभाणे 2 णित्थाणं णिद्धणं करेमाणे विहरति 6 / तते णं से चिलाए दासचेडे रायगिहे बहूहिं अत्थाभिसंकीहि य चोजाभिसंकीहि य दारभिसंकीहि य ाणएहि य जूइकरेहि य परुभवमाणे 2 रायगिहायो नगरीयो णिग्गच्छति 2 जेणेव सीहगुफा चोरपल्ली तेणेव उवागच्छति 2 विजयं चोरसेणावति उपसंपजित्ताणां विहरति 7 / तते णं से चिलाए दासचेडे विजयस्स चोरसेणावइस्स अग्गे असिलट्ठग्गाहे जाए यावि होत्था, जाहेविय णं से विजए चोरसेणावती गामघायं वा ज.व पंथकोटि वा काउं वचति ताहेविय णं से चिलाए दासचेडे सुबहुँपि हु कूवियबलं हयविमहिय जाव पडिसेहति पुणरवि लट्ठ कयकज्जे अणहसमग्गे सीहगुहं चोरपलिं हव्वमागच्छति, तते गां से विजए चोरसेणावती विलायं तकरं बहुईयो चोरविजायो य चोरमंते य चोरमायायो य चोरनिगडीयो य सिक्खावेइ 8 / तते णं से विजए चोरसेणावई अन्नया कयाई कालधम्मुणा संजुत्ते यावि होत्था, तते णं ताई पंचत्रोरसयातिं विजयस्स चोरसेणावइस्स महया 2 इड्डीसकारसमुदएणं णीहरणं करेंति 2 बहूई लोइयातिं मयकिच्चाई करेइ 2 जाव विगयसोया जाया यावि होत्था 1 / तते णं ताई पंच चोरसयाति अन्नमन्नं सदावेंति 2 एवं वयासी-एवं खलु अम्हं देवाणुप्पिया ! विजए