________________ श्रीज्ञाताधर्मकथाङ्ग-मूत्रम् :: अध्ययनं 17 ] . [ 220 खलु अम्हं हिरराणस्स य सुवरणस्स य रयणस्स य वइरस्स य पोयवहां भरित्तएत्तिकटु अन्नमन्नस्स एयमट्ठ पडिसुति 2 हिरराणस्स य सुवगणस्स य रयणस्स य वइरस्स य तणस्स य अराणस्स य कट्ठस्स य पाणियस्स य पोयवहां भरेंति 2 पयक्खिणाणुकूलेगां वाएगां जेणेव गंभीर-पोयवहणपट्टणे तेणेव उवागच्छंति 2 पोयवहां लंबेंति 2 सगडीसागडं सज्जेंति 2 तं हिरण्णां जाव वरं च एगट्ठियाहिं पोयवहणाश्रो संचारेंति 2 सगडीसागडं संजोइंति 2 जेणेव हत्थिसीसए नयरे तेणेव उवागच्छंति 2 हत्थिसीसयस्स नयरस्स बहिया अग्गुजाणे सत्थणिवेसं करेंति 2 सगडीसागडं मोएंति 2 महत्थं जाव पाहुडं गेहंति 2 हत्थिसीसं च नगरं अणुपविसंति 2 जेणेव कणगकेऊ तेणेव उवागच्छंति 2 जाव उवणोंति, तते णां से कणगकेऊ तेसिं संजुत्ताणावा-वाणियगाणां तं महत्थं जाव पडिच्छति 6 // सूत्रं 138 // ते संजुत्ताणावा-वाणियगा एवं वयासी-तुब्भे गं देवाणुप्पिया !गामागर जाव पाहिंडह लवणसमुद्दच अभिक्खयां 2 पोयवहणेगां योगाहह तं अत्थि याइं केइ भे कहिंचि अच्छेरए दिटुपुब्वे ?, तते णं ते संजुत्ताणावा-वाणियगा कणगकेउं एवं वयासी-एवं खलु अम्हे देवाणुप्पिया! इहेव हत्थिसीसे नयरे परिवसामो तं चेव जाव कालियदीवंतेगां संवूढा 1 / तत्थ णं बहवे हिरराणागरा य जाव बहवे तत्थ श्रासे, किं ते हरिरेणु जाव अणेगाई जोयणाई उम्भमंति, तते गां सामी ! अम्हेहिं कालियदीवे ते प्रासा अच्छेरए दिट्ठपुब्वे 2 / तते गां से कणगकेऊ तेसिं संजत्तगाणां अंतिए एयम8 सोनाते संजुत्तए एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया ! मम कोडु. बियपुरिसेहिं सद्धिं कालियदीवायो ते प्रासे आणेह, तते णं से संजुत्ता नावा-वाणियगा कणगकेउं एवं वयासी-एवं सामित्तिकटु आणाए विणएणं वयणं पडिसुणेति 3 / तते णं कणगकेऊ कोडुबियपुरिसे सदावेति 2 एवं वयासी-गच्छह णं तुम्भे देवाणुप्पिया ! संजुत्तएहिं सद्धिं कालियदी