________________ 202 ] [ श्रीमदागमसुधासिन्धुः / चतुर्थो विभागः क्खाणं रायसहस्साणं आवासेसु साहरह, तेवि साहरंति, तते णं ते वासुदेवपामुक्खा तं विपुलं असणं 4 जाव पसन्नं च श्रासाएमाणा 4 विहरंति, जिमिय-भुत्तुत्तरागयाविय णं समाणा श्रायंता जाव सुहासणवरगया बहूहिं गंधव्वेहिं जाव विहरंति 5 / तते णं से दुवए राया पुव्वावरगह-कालसमयसि कोडुबियपुरिसे सद्दावेइ 2 त्ता एवं वयासी-गच्छह णं तुमे देवाणुप्पिया ! कपिल्लपुरे संघाडग जाव पहे वासुदेवपामुक्खाण य रायसहस्साणं श्रावासेसु हथिखंधवरगया महया 2 सद्दे णं जाव उग्घोसेमाणा 2 एवं वदह-एवं खलु देवाणुप्पिया ! कल्लं पाउप्पभायाए दुवयस्स रराणो धूयाए चुलणीए देवीए अत्तयाए धट्टजुराणस्स भगिणीए दोवईए रायवरकराणाए सयंवरे भविस्सइ, तं तुब्भे णं देवाणुप्पिया ! दुवयं रायाणं अणुगिरहेमाणा राहाया जाव विभूसिया हस्थिखंधवरगया सकोरंटमल्लदामेणं छत्तेणं धरिजमाणेणं सेयवरचामराहिं उद्धृवमाणीहिं हयगयरह पवरजोह-कलियाए चाउरंगिणीए सेनाए सद्धिं संपरिबुडा महया भडचरगरेणं जाव परिविखत्ता जेणेव सयंवरामंडवे तेणेव उवागच्छति 2 पत्तेयं नामंकेसु घासणेसु निसीयह 2 दोवई रायकगणं पडिवालेमाणा 2 चिट्ठह, घोसणं घोसेह 2 मम एयमाणत्तियं पञ्चप्पिणह, तए णं तं कोडुबिया तहेव जाव पञ्चप्पिणंति 6 / तए णं से दुवए राया कोडुबियपुरिसे सद्दावेइ 2 एवं वयासी-गच्छइ णं तुम्मे देवाणुप्पिया ! सयंवरमंडपं ग्रासिय-संमजि-योवलितं सुगंधवरगंधियं पंचवरांण-पुप्फ-पुंजोवयार-कलियं कालागरु-पवरकुदुरुक-तुरुक जाव गंधवट्टिभूयं मंचाइमंचकलियं करेह 2 वासुदेवपामुक्खाणं बहू रायसहस्साणं पत्तेयं 2 नामकाई पासणाई अत्थुयपञ्चत्युयाई रएह 2 एयमाणत्तियं पञ्चप्पिणह, तेवि जाव पञ्चप्पिणंति 7 / तते णं ते वासुदेवपामुक्खा बहवे रायसहस्सा कल्लं पाउप्पभायाए राहाया जाव विभूसिया हत्थिखंधवरगया सकोरंटमल्लदामेणं छत्तेणं धरिजमाणेणं सेयवरचामराहिं हयगय जाव परिवुडा