SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ [ श्रीमदगिमसुधासिन्धुः :: चतुर्यो विभागः मजणघरे तेणेव उयोगच्छति 2 समुत्तजालाकुलाभिरामे जाव अंजणगिरिकूडसन्निभं गयवरं नरवई दुरूढे, तते णं से कराहे वासुदेवे समुद्दविजयपामुक्खेहिं दसहिं दसारहिं जाव अणंगसेणा-पामुक्खेहिं अणेगाहिं गणियासाहस्सीहिं सद्धिं संपरिबुडे सब्बिड्डीए जाव रवेणं बारवइनयरिं मझमज्झेणं निग्गच्छइ 2 सुरट्टाजणवयस्स मज्झमज्झेणं जेणेव देसप्पते तेणेव उबागच्छइ 2 पंचाल जणवयस्स मझमज्झेणं जेणेव कंपिल्लपुरे नयरे तेणेव पहारेत्थगमणाए 5 / तए णं से दुवए राया दोच्चं दूयं सहावेइ 2 एवं वयासी-गच्छ णं तुमं देवाणुप्पिया ! हथिणारं नगर तत्थ णं तुमं पंडुरायं सपुत्तयं जुहिडिल्लं भीमसेणं अज्जुणं नउलं सहदेवं दुजोहणं भाइसय-समग्गं गंगेयं विदुरं दोणं जयदहं सउणीं कीवं प्राप्तस्थामं करयल जाव कटु तहेव समोसरह, तए णं से दूए एवं वयासीजहा वासुदेवे नवरं भेरा नत्थि जाव जेणेव कंपिल्लपुरे नयरे तेणेव पहारस्थ गमणाए 2, 6 / एएणेव कमेणं तच्चं दूयं चंपानयरिं, तत्थ णं तुमं कराहं अंगरायं सेल्लं नंदिरायं करयल तहेव जाव समोसरह, चउत्थं दूयं सुत्तिमई नयरिं, तत्थं णं तुमं सिसुपालं दमघोससुयं पंचभाइसयसंपरिखुडं करयल तहेव जाव समोसरह, पंचमगं दूयं हत्थसीसनयरं, तत्थ णं तुमं दमदंतं रायं करयल तहेव जाव समोसरह, छ8 दूयं महुरं नयरिं, तत्थ णं तुमं धरं रायं करयल जाव समोसरह, सत्तमं दूयं रायगिहं नगरं, तत्थ णं तुमं सहदेवं जरासिंधुसुयं करयल जाव समोसरह, अट्ठमं दूयं कोडिराणं नयरं, तत्थ णं तुमं रूप्पिं भेसगसुयं करयल तहेव जाव समो. सरह, नवमं दूयं विराडनयरं तत्थ णं तुमं कियगं भाउसयसमग्गं करयल जाव समोसरह, दसमं दूयं श्रवसेसेसु य गामागर-नगरेसु अणेगाइं रायसहस्साइं जाव समोसरह 7 / तए णं से दूए तहेव निग्गच्छइ जेणेव गामागर जाव समोसरह / तए णं ताई अणेगाई रायसहस्साई तस्स
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy