________________ 168 ] [ श्रीमदागमसुधासिन्धुः / चतुर्थो विभागः तते णं से कणगरहे राया रज्जे य र? य बले य वाहणे य कोसे य कोट्ठागारेय अंतेउरे य मुच्छिते 4 जाते 2 पुत्ते वियंगेति, अप्पेगइयाणं हत्थंगुलियायो छिदति अप्पेगइयाणं हत्थंगुट्ठए विंदति एवं पायंगुलियायो पायंगुट्टएवि कन्नसक्कुलीएवि नासापुडाई फालेति अंगमंगाति वियंगेति १।तते णं तीसे पउमावतीए देवीए अन्नया पुवरत्तावरत्तकाल-समयंसि अयमेयारूवे अभत्थिए पत्थिए मणोगए संकप्पे समुप्पजित्था एवं खलु कणगरहे राया रज्जे य जाव पुत्ते वियंगेति जाव अंगमंगाई वियंगेति, तं जति अहं दारयं पयायामि सेयं खलु ममं तं दारगं कणगरहस्स रहस्सियं चेव सारक्खमाणीए संगोवेमाणीए विहरित्तएत्तिकटु एवं संपेहेति 2 तेपलिपुत्तं अमच्चं सदावेति 2 एवं वयासी-एवं खलु देवाणुप्पिया ! कणगरहे राया रज्जे य जाव वियंगेति तं जति णं ग्रहं देवाणुपिया ! दारगं पयायामि तते णं तुमं कणगरहस्स रहस्तियं चेव अणुपुब्वेणं सारक्खमाणे संगोवेमाणे संवड्डेहि, तते णं से दारए उम्मुक्कबालभावे जोवणगमणुप्पत्ते तब य मम य भिक्खाभायणे भविस्सति, तते णं से तेयलिपुत्ते पउमावतीए एयमट्ठ पडिसुणेति 2 पडिगए 2 / तते णं पउमावती य दवी पोट्टिला य अमची सयमेव गभं गेराहति सयमेव परिवहति, तते णं सा पउमावती नवग्रहं मासागां जाव पियदंसणं सुरूवं दारगं पयाया, जं रयणिं च णं पउमावती दारयं पयाया तं रयणिं च णं पोट्टिलावि अमची नवगहं मासाणं विणिहायमावन्नं दारियं पयाया 3 / तते णं सा पउमावती देवी अम्मधाई सदावेति 2 एवं वयासी-गच्छाहि णं तुमे अम्मो ! तेयलिगिहे तेयलिपुत्तं रहस्सिययं चेव सदावेहि, तते णं सा अम्मधाई तहत्ति पडिसुणेति 2 अंतेउरस्स: अवदारेणं निग्गच्छति 2 जेणेव तेयलिस्स गिहे जेणेव तेयलिपुत्ते तेणेव उवागच्छति 2 करयल जाव एवं वदासी-एवं खलु देवाणुप्पिया ! पउमावती देवी सदावेति 4 / तते णं तेयलिपुत्ते अम्मधातीए अंतिए