SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ 164] [ श्रीमदागमसुधासिन्धुः / चतुर्थो विभागर पुक्खरणोए ददुरीए कुच्छिसि ददुरत्ताए उववन्ने, तं अहो णं अहं अहन्ने अपुन्ने अकयपुन्ने निग्गंथायो पावयणाश्रो न? भट्ठ परिभट्ठ तं सेयं खलु ममं सयमेव पुवपडिवन्नाति पंचाणुव्वयातिं सत्तसिक्खावयाति उवसंपजित्ताणं विहरित्तए, एवं संपेहति 2 पुवपडिवन्नाति पंचाणुव्वयाई सत्तसिक्खावयाई श्रारुहेति 2 इमेयारूवं अभिग्गहं अभिगिराहति-कप्पइ मे जावजीवं छटुंछ?णं अणिक्खित्तेणं अप्पाणं भावेमाणस्स विहरित्तए, छट्ठस्सविय णं पारणगंसि कप्पइ मे गंदाए पोक्खरणीए परिपेरंतेसु फासुएणं राहाणोदएगां उम्महणोलोलियाहि य वित्तिं कप्पेमाणस्स विहरित्तए, इमेयारूवं अभिग्गहं अभिगेराहति, जावजीवाए छटुंछ?णं जाव विहरति 8 / तेणं कालेणं 2 अहं गोयमा !गुणसिलए समोसढे परिसा निग्गया, तए णं नंदाए पुक्खरिणीए बहुजणो राहायमाणो पियइ य पाणियं च संवहमाणो य अन्नमन्नं एवं वयासी-जाव समणे 3 इहेव गुणसिलए चेइए, समोसढे, तं गच्छामो णं देवाणुप्पिया ! समणं भगवं महावीरं वंदामो जाव पज्जुवासामो एयं मे इह भवे परभवे य हियाए जाव अणुगामियत्ताए भविस्सइ 1 / तए णं तस्स ददुरस्स बहुजणस्स अंतिए एयम? सोच्चा निसम्म हट्ट 2 धाराहयकलंबुगंपिव समूमसियरोमकूवे अपमेयारूवे अभत्थिए 5 समुप्पजित्था-एवं खलु समणे भगवं महावीरे इहेव गुणसिलए चेइए समोसढे, तं गच्छामि गां वंदामि गां जाव पज्जुवासामि, एवं संपेहेति 2 गांदाश्रो पुक्खरणीयो सणियं 2 उत्तरइ जेणेव रायमग्गे तेणेव उवागच्छति 2 ताए उकिट्ठाए 5 दद्दुरगईए वीतिवयमाणे जेणेव ममं अंतिए तेणेव पहारेत्थ गमणाए 10 / इमं च गां सेणिए राया भंभसारे राहाए कयकोउय-मंगलपायच्छित्ते जाव सव्वालंकारविभूसिए हथिखंध. वरगए सकोरंट-मल्लदामेणां छत्तेगां धरिजमाणेणां सेयवरचामराहिं उद्-धुव्वमाणीहिं हयगयरह-जोहकलियाए महया. भडचडगर-श्रासवाहणियाए चाउ
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy