________________ 162 ] / श्रीमदागमसुधासिन्धु :: चतुर्थो विभागः तते णं तस्स नंदस्स मणियारसेट्टिस्स अन्नया कयाई सरीरगंसि सोलस रोयायंका पाउन्भूया तंजहा-“सासे कासे जरे दाहे, कुच्छिसूले भगंदरे 6 / अरिसा अजीरए दिट्ठिमुद्धसूले अगारए 10 // 1 // अच्छिवेयणा कन्नवेयणा कंडू दउदरे कोढे ? 16 / " 1 / तते णं से णंदे मणियारसेट्ठी सोलसहिं रोयायंकेहिं अभिभूते समाणे कोडुबियपुरिसे सद्दावेति 2 एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया ! रायगिहे सिंघाडग जाव पहेसु महंया सद्देमा उग्धोसेमामा 2 एवं वयह एवं खलु देवाणुप्पिया ! णंदस्स मणियारसेट्ठिस्स सरीरगंसि सोलस रोयायंका पाउब्भूता, तंजहा'सासे जाव कोढे' तं जो णं इच्छति देवाणुप्पिया ! वेजो वा वेजपुत्तो वा जाणुयो वा 2 कुसलो वा 2 नंदस्स मणियारस्स तेसिं च णं सोलसराहं रोयायंकागां एगमवि रोयायंकं उवसामेत्तए तस्स णं देवाणुप्पिया ! मणियारे विउलं अत्थसंपदाणां दलयतित्तिक दोच्चंपि तच्चंपि घोसणां घोसेह 2 पचप्पिणह, तेवि तहेव पचप्पिणांति 2 / तते गां रायगिहे इमेयारूवं घोसणां सोचा णिसम्म बहवे वेजा व वेजपुत्ता य जाव कुसलपुत्ता य सत्थ-कोस-हत्थगया य कोसग-पाय-हत्थगया य सिलियाहत्थगया य गुलियाहत्थगया य श्रोसह-भेसज-हत्थगया य सएहिं 2 गिहेहितो निक्खमंति 2 रायगिहं मझमज्झेगां जेणेव णंदस्त मणियारसेट्ठिस्स गिहे तेणे उवागच्छंति 2 गांदस्स सरीरं पासंति, तेसिं रोयायंकागां णियाणां पुच्छति गांदस्स मणियारस्स बहूहिं उव्वलणेहि य उव्वट्टणेहि य सिणेहपाणेहि य वमणेहि य विरेयणेहि य सेयणेहि य अवदहणेहि य अवराहाणेहि य अणुवासणेहि य वत्यिकम्मेहि य निरूहेहि य सिरावेहेहि य तच्छणाहि य पच्छणाहि य सिरावेटेहि य तत्पणाहि य पुढवाएहि य छल्लीहि य वल्लीहि य मूलेहि य कंदेहि य पत्तेहि य पुप्फेहि य फलेहि य बीएहि य सिलि(ला)याहि य गुलियाहि य श्रोसहेहि य भेसज्जेहि य इच्छंति तेसिं सोलसराहं