SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ श्रीज्ञाताधर्मकथाङ्ग-सूत्रम् :: अध्ययनं 8 ] [ 133 तुन्भेहिं श्रब्भणुराणाते मुंडे भवित्ता जाव पवतित्तए, अहासुहं देवाणुप्पिया ! मा पडिबंधं करेहि 3 / तते णं कुंभए कोडबियपुरिसे सदावेति 2 एवं वदासी-खिप्पामेव अट्ठसहस्सं सोवरिणयाणं जाव भोमेजाणंति, अरणं च महत्थं जाव तित्थयराभिसेयं उवट्ठवेह जाव उवट्ठवेंति 4 / तेणं कालेणं 2 चमरे असुरिंदे जाव अच्चुय-पजवसाणा श्रागया, तते णं सक्के 3 थाभियोगिए देवे सद्दावेति 2 एवं वदासी-खिप्पामेव अट्ठसहस्सं सोवशिणयाणं जाव अराणं च तं विउलं उवट्ठवेह जाव उवट्ठोंति, तेवि कलसा ते चेव कलसे अणुपविट्ठा, तते णं से सक्के देविंदे देवराया कुभए य राया मल्लिं अरहं सीहासणंसि पुरस्थाभिमुहं निवेसेइ अट्ठसहस्सेणं सोवरिणयाणं जाव अभिसिंचंति 5 / तते णं मल्लिस्स भगवत्रो अभिसेए वट्टमाणे अप्पेगतिया देवा मिहिलं च सभितरं बाहिं श्राव सवतो समंता परिधावंति, तए णं कुभए राया दोच्चंपि उत्तरावकमणं जाव सव्वालंकारविभूसियं करेति 2 कोडुबियपुरिसे सदावेइ 2 त्ता एवं वयासी-खिप्पामेव मणोरमं सीयं उवट्ठवेह ते उवठ्ठाति 6 / तते णं सक्के 3 श्राभियोगिए देवे सहावेति 2 एवं वयासी-खिप्पामेव अणेगखंभ-सयसन्निविट्ठ जाव मणोरमं सीयं उवट्ठवेह जाव सावि सीया तं चेव सीयं अणुपविट्टा, तते णं मल्ली परहा सीहासणायो अब्भुट्ठति 2 जेणेव मणोरमा सीया तेणेव उवागच्छति 2 मणोरमं सीयं अणुपयाहिणी-करेमाणा मणोरमं सीयं दुरूहति 2 सीहासणवरगए पुरस्थाभिमुहे सन्निसन्ने, तते णं कुभए अट्ठारस सेणिप्पसेणीयो सदावेति 2 एवं वदासी-तुन्भे णं देवाणुप्पिया ! गहाया जाव सव्वालंकारविभूसिया मल्लिस्स सीयं परिवहह जाव परिवहति 7 / तते णं सक्के देविंदे देवराया मणोरमाए दक्खिणिल्लं उवरिल्लं बाहं गेराहति, ईसाणे उत्तरिल्लं उवरिल्लं बाहं गेराहति, चमरे दाहिणिल्लं हेट्टिल्लं बाहं गेराहति, बली उत्तरिल्लं हेटिल्लं बाहं गेराहति, अवसेसा देवा जहा
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy