________________ श्रीज्ञाताधर्मकथाङ्ग-सूत्रम् :: अध्ययनं 8 ] [ 131 देवे सक्केणं देविंदेणं 3 एवं वुत्ते हटे करयल जाव पडिसुणेइ 2 जंभए देवे सदावेइ 2 एवं वयासी-गच्छह णं तुम्भे देवाणुप्पिया। जंबुद्दीवं दीवं भारहं वासं मिहिलं रायहाणिं कुंभगस्स रनो भवणंसि तिन्नेव य कोडिसया अट्ठासीयं च कोडीयो असियं च सयसहस्साइं अयमेयारूवं अत्थसंपयाणं साहरह 2 मम एयमाणत्तियं पञ्चप्पिणह 2 / तते णं ते जंभगा देवा वेसमणेणं जाव सुणेत्ता उत्तरपुरच्छिमं दिसीभागं अवकमंति 2 जाव उत्तरउब्बियाई . रूवाइं विइव्वंति 2 ताए उकिटाए जाव वीइवयमाणा जेणेव जंबद्दीवे 2 भारहे वासे जेणेव मिहिला रायहाणी जेणेव कुभगस्स रमणो भवणे तेणेव उवागच्छंति 2 कुभगस्स रन्नो भवणंसि तिन्नि कोडिसया जाव साहरंति 2 जेणेव वेसमणे देवे तेणेव उवागग्छंति 2 करयल जाव पञ्चप्पिणंति, तते णं से वेसमणे देवे जेणेव सक्के देविंदे देवराया तेणेव उवागच्छइ 2 करयल जाव पञ्चप्पिणति 3 / तते णं मल्ली परहा कलाकल्लिं जाव मागहो पायरासोत्ति बहूणं सणाहाण य अणाहाण य पंथियाण य पहियाण य करो(कायको)डियाण य कप्पडियाण य एगमेगं हिरण्णकोंडिं (हत्थामासं) अट्ठ य अणूणाति सयसहस्सातिं इमेयारूवं अत्थसंपदाणं दलयति, तए णं से कुभए मिहिलाए रोयहाणीए तत्थ 2 . तहिं 2 देसे 2 बहूयो महाणससालाबो करेति, तत्थ णं बहवे मणुया दिराणभइभत्तवेयणा विपुलं असणं 4 उवक्खडेंति 2 जे जहा आगच्छति तंजहा-पंथिया वा पहिया वा करोडिया वा कप्पडिया वा पासंडस्था वा गिहत्था वा तस्स य तहा अासत्थस्स वीसत्थस्स सुहासणवरगतस्स तं विपुलं असणं 4 परिभाएमाणा परिवेसेमाणा विहरंति 4 / तते णं मिहिलाए सिंघाडग नाव बहुजणो अण्णमराणस्स एवमातिक्खति-एवं खलु देवाणुप्पिया ! कुंभगस्स रगणो भवणंसि सव्वकामगुणियं किमिच्छियं विपुलं असणं 4 बहूणं