________________ श्रीज्ञाताधर्मकथाङ्ग-सूत्रम् :: अध्ययनं 8 ] [ 125 वा अपासमाणे जाणेसि जारिसए मम चेव णं योरोहे तारिसए णो अण्णस्स, तं एवं खलु जियसत्तू ! मिहिलाए नयरीए कुभगस्स धूता पभावतीए अत्तिया मल्ली नामति रूवेण य जुवणेण जाव नो खलु अराणा काई देवकन्ना वा जारिसिया मल्ली, विदेहवररायकराणाए छिराणस्सवि पायंगुट्ठगस्स इमे तवोरोहे सयसहस्सतिमंपि कलं न अग्घइत्तिकटु जामेव दिसं पाउब्भूया तामेव दिसं पडिगया, तते णं से जित्तसत्तू परिवाइयाजणितहासे दूयं सदावेति 2 जाव पहारेत्थ गमणाए 6 // सूत्रं 80 // ___तते णं तेसिं जियसत्तुपामोक्खाणं छराहं राईणं दूया जेणेव मिहिल्ला तेणेव पहारेत्थ गमणाए 1 / तते णं छप्पिय दूतका जेणेब मिहिला तेणेव उवागच्छति 2 मिहिलाए अग्गुजाणंसि पत्तेयं 2 खंधावारनिवेसं करेंति 2 मिहिलं रायहाणी अणुपविसंति 2 जेणेव कुभए तेणेव उवागग्छंति 2 पत्तेयं 2 करयल जाव साणं 2 राईणं वयणातिं निवेदेति 2 / तते णं से कुंभए तेसिं दूयाणं अंतिए एयम8 सोचा श्रासुरुत्ते जाव तिवलियं भिउडिं एवं वयासी-न देमि णं अहं तुब्भं मल्ली विदेहवरकराणांतिकटु ते छप्पि दूते यसकारिय असम्माणिय अवदारेगां णिच्छुभावेति, तते णं जितसत्तुपामोक्खाणां छराहं राईगां दूया कुभएणां रना असकारिया असम्माणिया अवदारेगां णिच्छुभाविया समाणा जेणेव सगा 2. जाणवया जेणेव सयाति 2 णगराइं जेणेव सगा 2 रायाणो तेणेव उवागच्छति करयलपरिग्गहिय-दसनहं सिरावत्तं जाव कटु एवं वयासी-एवं खलु सामो ! अम्हे जितसरुपामोक्खागां छाहं राईणं दूया जमगसमगं चेव जेणेव मिहिला जाव अवदारेणां निच्छुभावेति, तं ण देइ णं सामी ! कुंभए मल्ली विदेहवररायकन्ना साणं 2 राईणं एयमट्ठ निवेदंति 3 / तते णं ते जियसत्तुपामोक्खा छप्पि रायाणो तेसिं दूयाणं अंतिए एयम8 सोचा निसम्म ग्रासुरुत्ता अराणमराणस्स दूयसंपेसणं करेंति 2 एवं वदासी-एवं