SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ 124 ] ___ [ श्रीमदागमसुधासिन्धुः :: चतुर्थो विभागः परिव्वाइयासपरिवुडं एजमाणं पासति 2 सीहासणायो अब्भुट्ठति 2 चोक्खं सकारेति 2 श्रासणेणं उपणिमंतेति, तते णं सा चोक्खा उदगपरि. फासियाए जाव भिसियाए निविसइ, जियसत्तुं रायं रज्जे य जाव अंतेउरे य कुसलोदंतं पुच्छइ, तते णं सा चोक्खा जियसत्तुस्स रन्नो दाणधम्मं च जाव विहरति 6 / तते णं से जियसत्तू अप्पणो श्रोरोहंसि जाव विम्हिए चोक्खं एवं वदासी-तुमं णं देवाणुप्पिया ! बहूणि गामागर जाव अडह बहूण य रातीसर० गिहातिं अणुपविससि तं अत्थियाइं ते कस्सवि रनो वा जाव एरिसए योरोहे दिट्ठपुव्वे जारिसए णं इमे मह उवरोहे ?, तए णं सा चोक्खा परिवाइया ईसिं अवहसियं करेइ 2 जियसत्तु एवं बयासीएवं च सरिसए णं तुमं देवाणुप्पिया! तस्स अगडदददुरस्स ?, के णं देवाणुप्पिए ! से अगडददुरे ?, जियसत्तू ! से जहा नामए अगडददुरे सिया, से णं तत्थ जाए तत्थेव वुड्ढे अराणं अगडं वा तलागं वा दहं वा सरं वा सागरं वा अपासमाणे चेवं मराणइ-अयं चेव अगडे वा जाव सागरे वा, तए णं तं कूवं अराणे सामुद्दए दद्दुरे हव्वमागए, तए णं से कूवददुरे तं सामुद्दददुरं एवं वदासी-से केस णं तुमं देवाणुप्पिया ! कत्तो वा इह हव्वमागए ?, तए णं से सामुद्दए ददुरे तं कूवददुरं एवं वयासी-एवं खलु देवाणुप्पिया ! अहं सामुद्दए दद्दुरे, तए णं से कूवदद्दुरे तं सामुद्दयं ददुरं एवं क्यासी-केमहालए णं देवाणुप्पिया ! से समुद्दे ?,तएणं से सामुद्दए ददुरेतं कूवदद्दुरं एवं वयासी--महालए णं देवाणुप्पिया! समुद्दे,तए णं से दद्दूर पाएणं लीहं कड्ढेइ 2 एवं वयासी-एमहालए णं देवाणुप्पिया ! से समुद्दे ?, णो इण? सम8, महालए णं से समुद्दे, तए णं से कूबददुरे पुरच्छिमिलायो तीरायो उप्फिडित्ता णं गच्छइ 2 एवं वयासी-एमहालए णं देवाणुप्पिया ! से समुद्दे ?, णो इण? सम?, तहेव एवामेव तुमंपि जियसत्तू अन्नेसिं बहूणं राईसर जाव सस्थवाहपभिईणं भज्ज वा भगिणीं वा धूयं वा सुराहं
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy