________________ 124 ] ___ [ श्रीमदागमसुधासिन्धुः :: चतुर्थो विभागः परिव्वाइयासपरिवुडं एजमाणं पासति 2 सीहासणायो अब्भुट्ठति 2 चोक्खं सकारेति 2 श्रासणेणं उपणिमंतेति, तते णं सा चोक्खा उदगपरि. फासियाए जाव भिसियाए निविसइ, जियसत्तुं रायं रज्जे य जाव अंतेउरे य कुसलोदंतं पुच्छइ, तते णं सा चोक्खा जियसत्तुस्स रन्नो दाणधम्मं च जाव विहरति 6 / तते णं से जियसत्तू अप्पणो श्रोरोहंसि जाव विम्हिए चोक्खं एवं वदासी-तुमं णं देवाणुप्पिया ! बहूणि गामागर जाव अडह बहूण य रातीसर० गिहातिं अणुपविससि तं अत्थियाइं ते कस्सवि रनो वा जाव एरिसए योरोहे दिट्ठपुव्वे जारिसए णं इमे मह उवरोहे ?, तए णं सा चोक्खा परिवाइया ईसिं अवहसियं करेइ 2 जियसत्तु एवं बयासीएवं च सरिसए णं तुमं देवाणुप्पिया! तस्स अगडदददुरस्स ?, के णं देवाणुप्पिए ! से अगडददुरे ?, जियसत्तू ! से जहा नामए अगडददुरे सिया, से णं तत्थ जाए तत्थेव वुड्ढे अराणं अगडं वा तलागं वा दहं वा सरं वा सागरं वा अपासमाणे चेवं मराणइ-अयं चेव अगडे वा जाव सागरे वा, तए णं तं कूवं अराणे सामुद्दए दद्दुरे हव्वमागए, तए णं से कूवददुरे तं सामुद्दददुरं एवं वदासी-से केस णं तुमं देवाणुप्पिया ! कत्तो वा इह हव्वमागए ?, तए णं से सामुद्दए ददुरे तं कूवददुरं एवं वयासी-एवं खलु देवाणुप्पिया ! अहं सामुद्दए दद्दुरे, तए णं से कूवदद्दुरे तं सामुद्दयं ददुरं एवं क्यासी-केमहालए णं देवाणुप्पिया ! से समुद्दे ?,तएणं से सामुद्दए ददुरेतं कूवदद्दुरं एवं वयासी--महालए णं देवाणुप्पिया! समुद्दे,तए णं से दद्दूर पाएणं लीहं कड्ढेइ 2 एवं वयासी-एमहालए णं देवाणुप्पिया ! से समुद्दे ?, णो इण? सम8, महालए णं से समुद्दे, तए णं से कूबददुरे पुरच्छिमिलायो तीरायो उप्फिडित्ता णं गच्छइ 2 एवं वयासी-एमहालए णं देवाणुप्पिया ! से समुद्दे ?, णो इण? सम?, तहेव एवामेव तुमंपि जियसत्तू अन्नेसिं बहूणं राईसर जाव सस्थवाहपभिईणं भज्ज वा भगिणीं वा धूयं वा सुराहं