________________ 122 ] [ श्रीमदागमसुधासिन्धुः :: चतुर्थो विभागः सामी ! मल्लदिन्ने कुमारे अण्णया कयाई चित्तगरसेणिं सदावेइ 2 एवं वयासी-तुम्भे णं देवाणुप्पिया ! मम चित्तसभं तं घेव सव्वं भाणियव्वं जाव मम संडासगं छिदावेइ 2 निविसयं प्राणवेइ, तं एवं खलु अहं सामी ! मल्लदिन्नेणं कुमारेणं निव्विसए प्राणत्ते 8 / तते णं अदीणसत्तू राया तं चित्तगरं एवं वदासी-से केरिसए णं देवाणुपिया ! तुमे मल्लीए तदाणुरूवे रूवे निव्वत्तिए ?, तते णं से चित्तगरदारए कक्खंतरायो चित्तफलयं णीणेति 2 अदीणसत्तुस्स उवणेइ 2 एवं वयासी-एस णं सामी ! मल्लीए विदेहवररायकन्नाए तयाणुरुवस्स रुवस्स केइ श्रागारभावपडोयारे निव्वत्तिए णो खलु सका केणाइ देवेण वा जाव मल्लीए विदेहरायवरकराणगाए तयाणुरूवे रूवे निव्वत्तित्तए, तते णं अदीणसत्तू पडिरूवजणितहासे दूयं सदावेति 2 एवं वदासी-तहेव जाव पहारेत्थ गमणयाए 1 ॥सूत्रं७॥ तेणं कालेणं 2 पंचाले जणवए कंपिल्ले पुरे नयरे जियसत्तू नाम राया पंचालाहिवई, तस्स णं जितसत्तुस्स धारिणीपामोक्खं देविसहस्सं बोरोहे होत्था, तत्थ णं मिहिलाए चोक्खा नाम परिवाइया रिउव्वेद जाव परिणिट्ठिया यावि होत्था 1 / तते णं सा चोक्खा परिवाइया मिहिलाए बहूणं राईसर जाव सस्थवाहपभितीणं पुरतो दाणधम्मं च सोयधम्मं च तित्थाभिसेयं च ग्राघवेमाणी पराणवेमाणी परूवेमाणी उवदंसेमाणी विहरति 2 / तते णं साचोक्खा परिवाइया अन्नया कयाई तिदंडं च कुडियं च जाव धाउरत्तायो य गेराहइ 2 परिव्वाइगावसहायो पडिनिक्खमइ 2 पविरल-परिवाइया सद्धिं संपरिखुडा मिहिलं रायहाणिं मझमझेणं जेणेव कुभगस्स रनो भवणे जेणेव करणंतेउरे जेणेव मल्ली विदेहवररायकन्ना तेणेव उवागच्छइ 2 उदय-परिफासियाए दभोवरि पञ्चत्थुयाए भिसियाए निसियति 2 ता मल्लीए विदेहवररायकन्नाए पुरतो दाणधम्मं च जाव विहरति 3 / तते णं मल्ली विदेहा चोक्खं परिवाइयं एवं वयासी-तुम्भे