SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ श्रीज्ञाताधर्मकथाङ्ग-सूत्रम् :: अध्ययनं 8 ] [ 106 बालोए पणामं करेइ 2 पुष्फमंडवं अणुपविसति 2 पासति तं एगं महं सिरिदामगंडं, तए णं पडिबुद्धी तं सिरिदामगंडं सुइरं कालं निरिक्खइ 2 तंसि सिरिदामगंडसि जायविम्हए सुबुद्धिं श्रमचं एवं वयासी-तुमन्नं देवाणुप्पिया ! मम दोच्चेणं बहूणि गामागर जाव सन्निवेसाई बाहिंडसि बहूणि रायईसर जाव गिहाति अणुपविससि तं अस्थि णं तुमे कहिंचि एरिसए सिरिदामगंडे दिट्ठपुब्वे जारिसए णं इमे पउमावतीए देवीए सिरिदामगंडे ? 6 / तते णं सुबुद्धी पडिबुद्धिं रायं एवं वदासी-एवं खलु सामी! ग्रहं अन्नया कयाइं तुभं दोच्चेणं मिहिलं रायहाणिं गते तत्थ णं मए कुभगस्स रनो धूयाए पभावईए देवीए अत्तयाए मल्लीए संवच्छरपडिलेहणगंसि दिब्बे सिरिदामगंडे दिटुपुब्वे तस्स णं सिरिदामगंडस्स इमे पउमावतीए सिरिदामगंडे सयसहस्सतिमपि कलं ण अग्घति / तते णं पडिबुद्धी सुबुद्धिं अमच्चं एवं वदासी-केरिसिया णं देवाणुप्पिया ! मल्ली विदेहरायवरकन्ना जस्स णं संवच्छर-पडिलेहणयंसि सिरिदामगंडस्स पउमावतीए देवीए सिरिदामगंडे सयसहस्सतिमपि कलं न अग्धति ?, तते णं सुवुद्धी पडिबुद्धिं इक्खागुरायं एवं वदासी-विदेहरायवरकन्नगा सुपइट्ठिय-कुमुन्नय-चारुचरणा वन्नयो 8 / तते णं पडिबुद्धी सुबुद्धिस्स अमचस्स अंतिए सोचा णिसम्म सिरिदामगंडजणितहासे दूयं सदावेइ 2 एवं वयासी-गच्छाहि णं तुमं देवाणुप्पिया ! मिहिलं रायहाणिं तत्थ णं कुभगस्स रन्नो धूयं पभावतीए देवीए अत्तियं मलिं विदेह-वरराय-कराणगं मम भारियत्ताए वरेहि जतिविय णं सा सयं रजसुका 1 / तते णं से दूए पडिबुद्धिणा रन्ना एवं वुत्ते समाणे हट्टतुट्ठ जाव पडिसुणेति 2 जेणेव सए गिहे जेणेव चाउग्घंटे बासरहे तेणेव उवागच्छति 2 चाउग्घंटे बासरह पडिकप्पावेति 2 दुरूढे जाव हयगयमहयाभड-चडगरेगां साएयायो णिग्गच्छति 2 जेणेव विदेहजणवए जेणेव मिहिला रायहाणी तेणेव पहारेथ गमणाए 10 // 74 // तेणं कालेणं
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy