SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ श्रीज्ञाताधर्मकथाङ्ग-सूत्रम् :: अध्ययनं 8 ] [ 1.1 पासति 2 हट्ट जाव पडिच्छति 2 तस्सेव मित्तनाति-निययसजणसंबंधि-परिजणस्स चउराह य सुराहाणं कुलघरपुरतो रोहिणीयं सुराहं तस्स कुलघरस्स बहुसु कज्जेसु य जाव रहस्सेसु य थापुच्छणिज्ज जाव वट्टावितं पमाणभूयं प्रवेति 26 / एवामेव समणाउसो ! जाव पंच महव्वया संवड्डिया भवंति से णं इह भवे चेव बहूणं समगाणं जाव वीतीवइस्सइ जहा व सा रोहिणीया 27 / एवं खलु जंबू ! समणेणं भगवया महावीरेणं सत्तमस्स नायझयणस्स अयम? पन्नत्तेत्तिबेमि 28 // सूत्रं 61 // सत्तमं नायज्झयणं समत्तं // . ॥इति सप्तममध्ययनम् // 7 // // 8 // अथ श्रीमल्लीज्ञाताख्य-मष्टममध्ययनम् // जति णं भंते ! समणेणं भगवया महावीरेणं सत्तमस्स नायज्झयणास्स अयम? पराणत्ते अट्ठमस्स णं भंते ! के अट्ठ पराणत्ते ?, एवं खलु जंबू ! तेणं कालेगां तेषां समएगां इहेव जंबूद्दीवे दीवे महाविदेहे वासे 2 मंदरस्स पव्वयस्स पचत्थिमेणां निसढस्स वासहरपब्वयस्स उत्तरेणां सीयोयाए महाणदीए दाहिणेणां सुहावहस्स वक्खारपव्वतस्स पचत्थिमेगां पचत्थिमलवणसमुद्दस्त पुरच्छिमेगां एत्थ णं सलिलावती नामं. विजए पन्नत्ते 1 / तत्थ णं सलिलावती(नलिनावती)विजए वीयसोगा नामं रायहाणी पन्नत्ता, नवजोयणविच्छिन्ना जाव पचक्खं देवलोगभूया, तीसे णं वीयसोगाए रायहाणीए उत्तरपुरच्छिमे दिसिभाए इंदकुभे नामं उजाणे, तत्थ णं वीयसोगाए रायहाणीए बले नाम राया, तस्सेव धारणीपामोक्खं देविसहरसं उवरोधे होत्था 2 / तते णं सा धारिणी देवी अन्नया कदाइ सीहं सुमिणे पासित्ता णं पडिबुद्धा जाव महब्बले नामं दारए जाए उम्मुक्क जाव भोगसमत्थे, तते णं तं महब्बलं अम्मापियरो सरिसियाणं कमलसिरी-पामोक्खागां
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy