________________ 64 ] [ श्रीमदागमसुधासिन्धुः / चतुर्थो विभागः याए भारिययाए गुरुयभारिययाए उप्पिं सलिलमतिवइत्ता अहे धरणियलपइट्ठाणे भवति, एवामेव गोयमा ! जीवावि पाणातिवाएणं जाव मिच्छादंसणसल्लेणं अणुपुब्वेणं अट्ठ कम्मपगडीयो समजिणन्ति, तासिं गरुययाए भारिययाए गरुयभारिययाए कालमासे कालं किच्चा धरणियल-मतिवतित्ता अहे नरगतल-पइट्ठाणा भवंति, एवं खलु गोयमा ! जीवा गुरुयत्तं हव्वमागच्छति 2 / अहराणं गोयमा ! से तुबे तंसि पढमिल्लुगंसि मट्टियालेवंसि तिन्नसि कुहियंसि परिसडियंसि ईसिं धरणियलायो उप्पतित्ता णं चिट्ठति, ततोऽणंतरं च णं दोच्चपि मट्टियालेवे जाव उप्पतित्ता णं चिट्ठति, एवं खलु एएणं उवाएणं तेसु अट्ठसु मट्टियालेवेसु तिन्नेसु जाव विमुक्कबंधणे अहेधरणियल-मइवइत्ता उप्पिं सलिलतल-पइट्टाणे भवति, एवामेव गोयमा ! जीवा पाणातिवातवेरमणेणं जाव मिच्छादसण-सल्ल-वेरमणेणं अणुपुब्वेणं अट्ठ कम्मपगडीयो खवेत्ता गगणतल-मुप्पइत्ता उप्पिं लोयग्गपतिढाणा भवंति, एवं खलु गोयमा ! जीवा लहुयत्तं हवमागच्छंति 3 / एवं खलु जंबू ! समणेणं भगवया महावीरेणं छट्ठस्स नायज्झयणस्स अयम? पन्नत्तेत्तिबेमि 4 // सूत्रं 68 // छट्ठ नायज्झयणं समत्तं // // इति षष्ठमध्ययनम् // 6 // // 7 // अथ श्रीरोहिणीज्ञाताख्यं सप्तममध्ययनम् // जति णं भंते ! समणेगां जाव संपत्तेणं छट्टस्स नायज्झयणस्स अयमढे पन्नत्ते सत्तमस्स णं भंते! नायज्झयणस्स के अट्ठ पन्नत्ते?, एवं खलु जंबू ! तेणं कालेणं 2 रायगिहे नाम नयरे होत्था, सुभूमिभागे उजाणे 1 / तत्थ णं रायगिहे नगरे धरणे नामं सत्थवाहे परिवसति, अड्डे०, भद्दा भारिया अहीणपंचेंदिय जाव सुरूवा, तस्स णं धराणस्स सत्थवाहस्स पुत्ता भदाए भारियाए अत्तया चत्तारि सस्थवाहदारया होत्था, तंजहा-धणपाले धणदेवे