________________ श्रीद्व्याख्याप्रज्ञप्ति (श्रीमद्भगवति) सूत्रं :: शतकं 15 :: उद्देशकः 1 ] [ 523 सरीरे सायो गिहायो पडिनिक्खमति 2 पायविहारचारेणं सावत्थि नगरिं मझमझेणं जेणेव हालाहलाए कुभकारीए कुंभकारावणे तेणेव उवागच्छति 2 पासइ गोसालं मंखलिपुत्तं हालाहलाए कुंभकारीए कुंभकारावणंसि अंबकूणगहत्थगयं जाव अंजलिकमं करेमाणे सीयलयाएणं मट्टिया जाव गायाई परिसिंचमाणं पासइ 2 लजिए विलिए विड्डे सणियं 2 पच्चोसकइ 12 / तए णं ते श्राजीविया थेरा अयंपुलं आजीवियोवासगं लज्जियं जाव पचोसकमाणं पासइ 2 एवं वयासीएही ताव अयंपुला ! एताओ, तए णं से अयंपुले श्राजीवियो. वासए श्राजीवियथेरेहिं एवं वुत्ते समाणे जेणेव आजीविया थेरा तेणेव उवागच्छइ 2 ग्राजीविए थेरे वंदति नमंसति 2 नचासन्ने जाव पज्जुवासइ 13 / अयंपुलाइ श्राजीविया थेरा अयंपुलं आजीवियोवासगं एवं वयासीसे नूणं ते अयंपुला ! पुव्वरत्तावरत्तकालसमयंसि जाव सिंठिया हल्ला पराणत्ता ?, तए णं तव अयंपुला ! दोच्चपि अयमेयारूवं तं चेव सव्वं भाणियब्वं जाव सावत्थिं नगरि मज्झमज्झेणं जेणेव हालाहलाए कुंभकारीए कुंभकारावणे जेणेव इहं तेणेव हव्वमागए 14 / से नूणं ते अयंयुला ! अट्ठ सम? ?, हंता अत्थि, जंपि य अयंपुला! तव धम्मायरिए धम्मोवदेसए गोसाले मंखलिपुत्ते हालाहलाए कुंभकारीएकुभकारावणंसि यंबकूणगहत्थगए जाव अंजलिं करेमाणे विहरति तत्थवि णं भगवं इमाई अट्ट चरिमाइं पनवेति, तंजहा-चरिमे पाणे जाव अंतं करेस्सति 15 / जेवि य अयंपुला ! तव धम्मायरिए धम्मोवदेसए गोसाले मंखलिपुत्ते सीयलयाए णं मट्टिया जाव विहरति, तत्थवि णं भंते ! इमाई चत्तारि पाणगाइं चत्तारि अपाणगाई पनवेति, से किं तं पाणए ? 2 जाव तो पच्छा सिज्मति जाव अंतं करेति, तं गच्छ णं तुम अयंपुला ! एस चेव तव धम्मायरिए धम्मोवदेसए गोसाले मंखलिपुते इमं एयारूवं वागरणं वागरित्तएत्ति 16 / तए णं से