________________ 522 / * / श्रीमदागमसुधासिन्धुः : तृतीयो विभागः य पाणियं पियइ सेत्तं तयापाणए 7 / से किं तं सिंबलिपाणए ?, 2 जगणं कलसंगलियं वा मुग्गसिंगलियं वा माससंगलियं वा सिंबलिसंगलियं वा तरुणियं आमियं अासगंसि श्रावीलेति वा पवीलेति वा ण य पाणियं पियति सेत्तं सिंबलिपाणए 8 / से किं तं सुद्धपाणए ?, सुद्धपाणए जगणं छम्मासे सुद्धखाइमं खाइति दो मासे पुढविसंथारोवगए य दो मासे कट्ठसंथारोवगए दो मासे दम्भसंथारोवगए, तस्स णं बहुपडिपुन्नणंछराहंमासाणं अंतिमराइए इमे दो देवा महड्डिया जाव महेसक्खा अंतियं पाउभवंति, तंजहा-पुन्नभद्दे य माणिभद्दे य, तए णं ते देवा सीयलएहिं उल्लएहिं हत्थेहि गायाई परामुसंति जेणं ते देवे साइजति से णं श्रासीविसत्ताए कम्मं पकरेति जे णं ते देवे नो साइजति तस्स णं तंसि सरीरगंसि अगणिकाए संभवति, से णं सएणं तेएणं सरीरगं झामेति 2 तो पच्छा सिज्झति जाव अंतं करेति, सेत्तं सुद्धपाणए 1 / तत्थ णं सावत्थीए नयरीए अयंपुले णाम श्राजीवियोवासए परिवसइ अड्डे जाव अपरिभूए जहा हालाहला जाव आजीवियसमएणं अप्पाणं भावेमाणे विहरति 10 / तए णं तस्स अयंपुलस्स श्राजीवियोवासगस्स अन्नया कदायि पुव्वरत्तावरत्तकालसमयसि कुडुबजागरियं जागरमाणस्म अयमेयारूवे अब्भत्थिए जाव समुप्पजित्थाकिसंठिया हल्ला पराणत्ता ?, 11 / तए णं तस्स अयंपुलस्स भाजीयोवासगस्स दोच्चंपि अयमेयारूवे अब्भत्थिए जाव समुप्पजित्था-एवं खलु ममं धम्मायरिए धामोवदेसए गोसाले मंखलिपुत्ते उप्पन्ननाणदंसणधरे जाव सव्वन्नू सव्वदरिसी इहेव सावत्थीए नगरीए हालाहलाए कुंभकारीए कुंभकारावणंसि ग्राजीवियसंघसंपरिवुडे श्राजीवियसमएणं. अप्पाणं भावेमाणे विहरइ, तं सेयं खलु मे कल्लं जाव जलते गोसालं मंखलिपुत्तं वंदित्ता जाव पज्जुवासेत्ता इमं एयारूवं वागरणं वागरित्तएत्तिकटु एवं संपेहेति 2 कल्लं जाव जलते राहाए कय जाव अप्पमहग्घाभरणालंकिय