SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ श्रीमद्व्याख्याप्रज्ञप्ति (श्रीमद्भगवति) सूत्रं : शतकं 15 :: उद्देशकः 1] [505 णं अहं गोसाला ! तव अणुकंपणट्टयाए वेसियायणस्स बालतवस्सिस्स सीयतेयलेस्सा-पडिसाहरणट्ठयाए एत्थ णं अंतरा सीयलियतेयलेस्सं निसिरामि जाव पडिहयं जाणित्ता तव य सरीरगस्स किंचि आवाहं वा वाबाहं वा छविच्छेदं वा अकीरमाणं पासेत्ता सीयोसिणं तेयलेस्सं पडिसाहरति 2 ममं एवं वयासी-से गयमेयं भगवं गय 2 मेयं भगवं 7 / तए णं से गोसाले मंखलिपुत्ते ममं अंतियायो एयमटुं सोचा निसम्म भीए जाव संजायभये ममं वंदति नमंसति ममं 2 एवं वयासी-कहन्नं भंते ! संखित्तविउल-तेयलेस्से भवति ?, तए णं अहं गोयमा ! गोसालं मंखलिपुत्तं एवं वयासी-जेणं गोसाला एगाए सणहाए कुम्मासपिडियाए एगेण य वियडासएणं छट्टछ?णं अनिक्खित्तेणं तवोकम्मेणं उड्डे बाहायो पगिझिय 2 जाव विहरति से णं अंतो छराहं मासाणं संखित्त-विउल-तेयलेस्से भवति, तए णं से गासाले मंखलिपुत्ते मम एयम४ सम्म विणएणं पडिसुणेति 8 // सूत्रं 543 // तए णं अहं गोयमा ! अन्नदा कदाइ गोसालेणं मंखलिपुत्तेणं सद्धिं कुम्मगामायो नगरायो सिद्धत्थग्गामं नगरं संपट्ठिए विहाराए जाहे य मो तं देसं हव्वमागया जत्थ णं से तिलथंभए 1 / तए णं से गोसाले मंखलिपुत्ते एवं वयासी-तुज्झे णं भंते ! तदा ममं एवं श्राइवखह जाव परुवेह-गोमाला ! एस णं तिलथंभए निष्फजिस्सइ तं चेव जाव पच्चाइस्संति तराणं मिच्छा इमं च णं पञ्चक्खमेव दीसइ एस णं से तिलथंभए णो निष्फन्ने अनिप्फनमेव ते य सत्त तिलपुप्फजीवा उदाइत्ता 2 नो एयस्स चेव तिलथंभगस्स एगाए तिलसंगुलियाए सत्त तिला पञ्चायाया 2 / तए णं अहं गोयमा ! गोसालं मंखलिपुत्तं एवं वयासी-तुमं णं गोसाला! तदा ममं एवं श्राइक्खमाणस्स जाव परूवेमाणस्स एयम४ नो सदहसि नो पत्तियसि नो रोययसि एयम? असदहमाणे अपत्तियमाणे श्ररोएमाणे ममं पणिहाए अयन्नं मिच्छावादी भवउत्तिकटु ममं अंतियात्रो
SR No.004364
Book TitleAgam Sudha Sindhu Part 03
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy