SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ श्रीमद्व्याख्याप्रज्ञप्ति (श्रीमद्भगवति) छत्रं :: शतकं 14 :: उद्देशकः 6 / [485 // अथ चतुर्दशमशतके किमाहाराभिधः षष्ठोद्देशकः // रायगिहे जाव एवं वयासी-नेरझ्या णं भंते ! किमाहारा किं परि. णामा किंजोणीया किंठितीया पराणता ?, गोयमा ! नेरझ्या णं पोग्गलाहारा पोग्गलपरिणामा पोग्गलजोणिया पोग्गलद्वितीया कम्मोवगा कम्मनियाणा कम्मट्टितीया कम्मुणामेव विप्परियासमेंति, एवं जाव वेमाणिया ॥सूत्रं 518 // नेरझ्या णं भंते ! किं वीयीदव्वाइं श्राहारेंति अवीचिदव्वाई श्राहारेति ?, गोयमा ! नेरतिया वीचिदव्वाइंपि अाहारेंति अवीचिदव्वाइपि श्राहारेंति 1 / से केण?णं भंते ! एवं वुच्चइ नेरतिया वीचिदव्वाईपि तं चेव जाव पाहारेंति ?, गोयमा ! जे णं नेरइया एगपएसूणाईपि दव्याई श्राहारैति ते णं नेरतिया वीचिदव्वाई थाहारेंति, जे णं नेरतिया पडिपुन्नाई दव्वाई थाहारेंति - ते णं नेरइया अवीचिदन्वाइं श्राहारेंति, से तेण?णं गोयमा ! ऐवं वुच्चइ जाव अाहारेंति 2 / एवं जाव वेमाणिया श्राहारेंति 3 // सूत्रं 511 // जाहे णं भंते ! सक्के देविंदे देवराया दिव्वाइं भोगभोगाई भुजिउंकामे भवति से कहमियाणिं पकरेंति ?, गोयमा ! ताहे चेव णं [ग्रंथाग्रं 1000] से सक्के देविंदे देवराया एगं महं नेमिपडिरूवगं विउव्वति एगं जोयणसयसहस्सं श्रआयामिक्खंभेणं तिनि जोयणसयसहस्साइं जाव श्रद्धंगुलं च किंचिविसेसाहियं परिक्खेवेणं, तस्स णं नेमिपडिरूवस्स उवरिं बहुसम-रमणिज्जे भूमिभागे पन्नत्ते जाव मणीणं फासे, तस्स णं नेमिपडिरूवगस्स बहुमज्झदेसभागे तत्थ णं महं एगं पासाय-बडेंसगं विउव्वति, पंच जोयणसयाई उ8 उच्चत्तेणं अड्डाइजाई जोयणसयाई विक्खंभेणं श्रब्भुग्गय-मूसियवनश्रो जाव पडिरूवं, तस्स पासायवडिंसगस्य उल्लोए पउमलय-भत्तिचित्ते जाव पडिरूवे, तस्स णं पासायवडेंसगस्स अंतो बहुसमरमणिज्जे भूमिभागे जाव मणीणं फासो मणिपेढिया अट्ठजोयणिया जहा वेमाणियाणं, तीसे णं मणिपेढियाए उवरि महं एगे देवसयणिज्जे विउब्वइ सयणिजवन्नयो जाव पडिस्वे, तत्थ
SR No.004364
Book TitleAgam Sudha Sindhu Part 03
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy