________________ 472 / / श्रीमदागमसुधासिन्धुः तृतीयो विभागः जाव देवखे तावीचियमरणे 6 / से केण?णं भंते ! एवं वुच्चइ नेरइय-खेत्तावीचियमरणे 2 ?, जगणं नेरइया नेरइयखेत्ते वट्टमाणा जाइं दवाई नेरइयाउयताए एवं जहेब दवावीचियमरणे तहेव खेत्तावीचियमरणेवि 7 / एवं जाव भावावीचियमरणे 8 / भोहिमरणे णं भंते ! कतिविहे पराणते ?, गोयमा ! पंचविहे पराणत्ते, तंजहा-दव्योहिमरणे खेत्तोहिमरणे जाव भावोहिमरणे 1 / दव्वोहिमरणे णं भंते ! कतिविहे पराणत्ते ?, गोयमा ! चउबिहे पराणत्ते, तंजहा-नेरइयदव्योहिमरणे जाव देवदव्वोहिमरणे 10 / से केण?णं भंते ! एवं वुच्चइ नेरइयदव्वोहिमरणे 2 ?, गोयमा ! जराणं नेरइया नेरइयदब्वे वट्टमाणा जाई व्वाइं संपयं मरंति जगणं नेरइयाताई दव्वाइं अणागए काले पुणोवि मरिस्संति से तेण?णं गोयमा ! जाव दव्वोहिमरणे 11 / एवं तिरिक्खजोणिय-दव्वोहिमरणे मणुस्सदव्वोहिमरणे देवदव्वोहिमरणेवि 12 / एवं एएणं गमेणं खेत्तोहिमरणेवि कालोहिमरणेवि भयोहिमरणेवि भावोहिमरणेवि 13 / अाइंतियमरणे णं भंते ! पुच्छा, गोयमा ! पंचविहे पन्नत्ते, तंजहा-दव्वादितियमरो खेत्तादितियमरणे जाव भावादितियमरणे 14 / दवादितियमरणे णं भंते ! कतिविहे पन्नत्ते ?, गोयमा ! चउबिहे पन्नत्ते, तंजहा–नेरइयदव्वाइंतियमरणे जाव देवदव्यादितियमरणे 15 / से केणतुणं भंते ! एवं वुचइ नेरइय-दव्वादितियमरणे 2 ?, गोयमा ! जगणं नेरइया नेरइयदव्वे वट्टमाणा जाई दव्वाइं संपयं मरंति जेणं नेरइया ताई दव्वाइं अणागए काले नो पुणोवि मरिसंति से तेण?णं जाव मरणे 16 / एवं तिरिक्खजोणिय-दव्वादितिय-मरणे मणुस्सदव्यादितियमरणे देवदवाइंतियमरणे, एवं खेत्ताइंतियमरणेवि एवं जाव भावाइंतियमरणेवि 17 / बालमरणे णं भंते ! कतिविहे पन्नत्ते ?, गोयमा ! दुवालसविहे पनत्ते, तंजहा-वलयमरणं जहा खंदए जाव गद्धपट्टे 18 / पंडियमरणे णं भंते ! कइविहे पण्णत्ते ?, गोयमा ! दुविहे पराणत्ते, तंजहा