________________ श्रीमद्व्याख्याप्रज्ञप्ति (श्रीमद्भगवति) सूत्र : शतकं 13 :: उद्देशकः 4 ] [457 लोगं पडुच्च साईया सपजवसिया अलोगं पडुच्च साईया अपज्जवसिया लोगं पडुच मुरजसंठिया अलोगं पडुच्च सगडुद्धिसंठिया पन्नत्ता 1 / अग्गेयी णं भंते ! दिसा किमादीया किंपवहा कतिपएसादीया कतिपएस-विच्छिन्ना कतिपएसीया किंपज्जवसिया किंसंठिया पन्नत्ता ?, गोयमा ! अग्गेयी णं दिसा ख्यगादीया रुयगप्पवहा एगपएसादीया एगपएसविच्छिन्ना अणुत्तरा लोगं पडुच असंखेजपएसीया अलोगं पडुच्च अणंतपएसीया लोगं पडुच्च साइया सपजवसिया अलोगं पडुच्च साइया अपज्जवसिया छिन्नमुत्तावलिसंठिया परांणत्ता 2 / जमा जहा इंदा, नेरइया जहा अग्गेयी, एवं जहा इंदा तहा दिसायो चत्तारि जहा अग्गेई तहा चत्तारिवि विदिसायो 3 / विमला णं भंते ! दिसा किमादीया जाव किंसंठिया पन्नत्ता ?, पुच्छा जहा अग्गेयीए, गोयमा ! विमला णं दिसा स्यगादीया रुयगप्पवहा चउप्पएसादीया दुपएसविच्छिन्ना अणुत्तरा लोगं पडुच्च, सेसं जहा अग्गेयीए नवरं रुयगसंठिया पराणत्ता एवं तमावि 4 // 480 // किमियं णं भंते ! लोएत्ति पवुच्चइ ?, गोयमा ! पंचत्थिकाया, एस णं एवतिए लोएत्ति पवुच्चइ, तंजहा-धम्मस्थिकाए अहम्मत्थिकाए जाव पोग्गलत्थिकाए 1 / धम्मस्थिकाए णं भंते ! जीवाणं किं पवत्तति ?, गोयमा ! धम्मत्थिकारणं जीवाणं भागमण-गमण-भासुम्मसमण-जोगा वइजोगा कायजोगा जे यावन्ने तहप्पगारा चला भावा सव्वे ते धम्मस्थिकाए पवत्तंति, गइलक्खणे णं धम्मत्थिकाए 2 / अहम्मत्थिकारणं जीवाणं किं पवत्तति ?, गोयमा ! अहम्मत्थिकारणं जीवाणं गण-निसीयण-तुयट्टण मणस्स य एगत्तीभाव-करणता जे यावन्नेतहप्पगारा थिरा भावा सब्वे ते अहम्मत्थिकाये पवतंति, ठाणलक्खणे णं अहम्मत्थिकाए 3 / अागासस्थिकाए णं भंते ! जीवाणं अजीवाण य कि पवत्तति ?, गोयमा ! अागासत्थिकारणं जीवदव्वाण य अजीवदव्वाण य भायणभूए-एगेणवि से पुन्ने दोहिवि पुन्ने सयंपि माएजा / कोडिसएणवि