SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ श्रीमव्याख्याप्रज्ञप्ति(श्रीमद्भगवति)वत्रं : शतकं 24 :: उद्देशकः 22 ] [ 703 भाणियबा णवरं ठिती अजहन्नमणुकोसेणं तेत्तीसं सागरोवमाई एवं अणुबंधोवि, सेसं तं चेव, भवादेसेणं दो भवग्गहणाई, कालादेसेणं जहन्नेणं तेत्तीसं सागरोवमाई वासपुडुत्तमब्भहियाई उक्कोसेणं तेत्तीसं मागरोवमाई पुवकोडीए अभहियाई एवतियं कालं जाव करेजा 1, 25 / सो चेव जहन्नकालद्वितीएसु उववन्नो एस चेव वत्तव्वया नवरं कालादेसेणं जहन्नेणं तेत्तीसं सागरोवमाइं वासपुहुत्तमभहियाई उक्कोसेणवि तेत्तीस सागरोवमाई वासपुहुत्तमभहियाई पवतियं कालं जाव करेजा 2, 26 / मो चेव उक्कोसकालद्वितीएसु उववन्नो एस चेव वत्तव्वया, नवरं कालादेसेणं जहन्नेणं तेत्तीसं सागरोवमाई पुवकोडीए अमहियाई, उक्कोसेणवि तेत्तीसं सागरोवमाई पुवकोडीए अभहियाई एवतियं कालं जाव करेजा 3, एते चेव तिन्नि गमगा सेसा न भगणंति 27 / सेवं भंते ! 2 त्ति जाव विहरइ 28 // सूत्रं 712 // 24-21 // // अथ चतुर्विंशतितमशतके द्वाविंशतितमोद्देशकः // वाणमंतरा णं करोहिंतो उववज्जति किं .नेरइएहिंतो उववज्जति तिरिक्खजोणिएहितो उववजंति, एवं जहेव णागकुमारउद्देसए श्रसन्नी निरवसेसं 1 / जइ सन्निपंचिंदिय जाव असंखेजवासाउय-सन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए वाणमंतरदेवेसु उववत्तए से णं भंते ! कवतियं कालं उववज्जंति ?, गोयमा ! जहन्नेणं दसवाससहस्सठितीएसु उक्कोसेणं पलिग्रोवमठितीएसु, सेसं तं चेव जहा नागकुमारउद्दसए जाव कालादेसेणं जहराणेणं सातिरेगा पुवकोडी दसहिं वाससहस्सेहिं श्रब्भहिया उक्कोसेणं चत्तारि पलिग्रोवमाई एवतियं 1, 2 / सो चेव जहन्नकालट्ठितिएसु उववन्नो जहेव णागकुमाराणं बितियगमे वत्तव्वया 2,3 / सो चेव उक्कोसकालट्ठितिएसु उववन्नो जहराणेणं पलिश्रोवमट्टितीएसु उकोसेणवि
SR No.004364
Book TitleAgam Sudha Sindhu Part 03
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy