________________ // अथ च एवं बयासी नतिरिक्खजोणिणहता गोरहितो श्रीमद्व्याख्याप्रज्ञप्ति (श्रीमद्भगवति) सूत्र : शतकं 24 :: उद्देशकः 1 / [669 दोन्नि जाव णवमगमए कालादेसेणं जहन्नेणं तेत्तीसं सागरोवमाई पुव्वकोडीए अभहियाई उकोसेणवि तेत्तीसं सागरोवमाई पुवकोडीए अभहियाई एवतियं कालं सेवेन्जा एवतियं कालं गतिरागतिं करेजा 1, 16 / सेवं भंते ! 2 त्ति जाव विहरति १७॥सूत्रं 667 // चउवीसतिमसए पढमो // : // इति चतुर्विंशतितमशतके प्रथम उद्देशकः // 24-1 // .. // अथ चतुर्विशतितमशतके द्वितीयोद्देशकः // रायगिहे जाव एवं वयासी-असुरकुमारा णं भंते ! कत्रोहितो, उववज्जति कि नेरइएहितो उववज्जति तिरिक्खजोणिएहितो उववज्जति / मणुसेहितो उपवज्जंति देवेहितो उववज्जति ?, गोयमा ! णो णेरइएहितो उववज्जति तिरिक्खजोणिएहितो उववज्जति मणुस्सेहितो उववज्जति नो देवेहितो उववज्जति 1 / एवं जहेव नेरइयउद्देसए जाव पजत्त-श्रसन्निपंचिंदिय-तिरिक्खजोणिए णं भंते ! जे भविए असुरकुमारेसु उववजित्तए से णं भंते ! केवतिकालट्ठितिएसु उववज्जेजा ?, गोयमा ! जहन्नेणं दसवासमहस्सट्टितीएसु उक्कोसेणं पलियोवमस्स असंखेजइभागट्टितीएसु उवबज्जति 2 / ते णं भंते ! जीवा एवं रयणप्पभागमगसरिसा णववि गमा भाणियव्वा नवरं जाहे अप्पणा जहन्नकालद्वितीयो भवति ताहे अज्झवसाणा पसत्था णो अप्पसत्था तिसुवि गमएसु अवसेसं तं चेव 1, 3 / जइ सन्निपंचिंदियतिरिक्खजोणिएहितो उववज्जति किं संखेजवासाउय-सन्निपंचिंदिय जाव उववज्जति असंखेजवासाउय-सन्निपंचिंदिय जाव, उववज्जंति ?, गोयमा ! संखेजवासाउय जाव उववज्जति असंखेजवासाउय जाव उववज्जति 4 / असंखेजवासाउय-सन्निपंचिंदिय-तिरिक्खजोणिएहितो भंते ! जे भविए असुरकुमारेसु उववजित्तए से णं भंते ! केवइकालट्ठितीएसु उववज्जेजा ?, गोयमा ! जहन्नेणं दसवाससहस्सद्वितीएसु उववजिजा उकोसेणं