________________ 662 ] ... ( श्रीमदागमसुधासिन्धुः / तृतीयो विमागः सो चेव चउत्थो गमयो निरवसेसो भाणियब्यो जाव कालादेसेणं जहन्नेणं सागरोवमं अंतोमुहुत्तमभहियं उकोसेणं चत्तारि सागरोवमाई चाहिं अंतोमुहुत्तेहि यभहियाई एवतियं जाव करेजा 6, 11 / उक्कोसकालद्वितीयपज्जत्तसंखेजवासाउय जाव तिरिक्खजोणिए णं भंते ! जे भविए रयणप्पभापुढविनेरइएसु उववजितए, से णं भंते ! केवतिकालहितीए उववज्जेज्जा ?, गोयमा ! जहन्नेणं दसावाससहस्सद्वितीएसु उकोसेणं सागरोवमट्टितीएसु उववज्जेजा ते णं भंते ! जीवा अवसेसो परमाणादीयो भवाएसपज्जवसाणो एएसि चेव पढमगमयो ोयम्बो नवरं ठिती. जहन्नेणं पुव्वकोडी उक्कोसेणवि पुत्वकोडी, एवं अणुबंधोवि, सेसं तं चेव, कालादेसेणं जहन्नेणं पुल कोडी दसहिं वाससहस्सेहिं अ-भहिया उक्कोसेणं चत्तारि सागरोवमाई चउहि पुदकोडीहि अभहियाई एवतियं कालं जाव करेजा 7,20 / सो चेव जहन्नकालद्वितीएसु उववन्नो जहन्नेणं दसवाससहस्सट्टितीएसु उक्कोसेणवि दसवाससहस्सट्टितीएसु उववज्जेजा ते णं भंते ! जीवा सो चेव सत्तमो गमयो निरवसेसो भाणियव्वो जाव भवादेसोत्ति, कालादेसेणं जहन्नेणं पुवकोडी दसहि वाससहस्सेहिं अभ. हिया उक्कोसेणं चत्तारि पुवकोडीयो चत्तालीसाए वाससहस्सेहि अब्भहियायो एवतियं जाव करेजा८,२१। उक्कोसकालद्वितीय-पजत्त जाव तिरिवखजोणिए णं भंते! जे भविए उक्कोसकालट्ठितीय जाव उववजित्तए से णं भंते ! केवतिकालद्वितीएसु उववज्जेज्जा ?, गोयमा ! जहन्नेणं सागरोवमद्वितीएसु उक्कोसेणवि सागरोवमट्टितीएसु उववज्जेजा, ते णं भंते ! जीवा सो चेव सत्तमगमयो निरवसेसो भाणियब्बो जाव भवादेसोत्ति, कालादेसेणं जहेन्नेणं सागरोवमं पुवकोडीए अन्भहियं उक्कोसेणं चनारि सागरोवमाई चाहिं पुव्वकोडीहिं अभहियाई एवइयं जाव करेजा 1, 22 / एवं पते णव गमका उक्खेवनिक्खेवयो नवसुवि जहेव असन्नीणं 23 // सूत्रं 614 // पजत्तसंखेज-वासाउय-सन्निपंचिंदिय-तिरिक्खजोणिए णं भंते ! जे भविए सक्करप्पभाए