SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ श्रीमद्व्याख्याप्रज्ञप्ति (श्रीमद्भगवति) सूत्र :: शतकं 24 :: उद्देशकः ! ] [661 चत्तालीसाए वाससहस्सेहिं अभहियायो एवतियं कालं सेवेजा एवतियं कालं गतिरागति करेजा 2, 13 / सो चेव उक्कोसकालट्ठितीएसु उववन्नो जहन्नेणं सागरोवमट्टितीएसु उकोसेणवि सागरोवमट्टितीएसु उववज्जेजा 14 / अवसेसे परिमाणादीयो भवादेसपज्जवसाणो सो चेव पदमगमो णेयव्यो जाप कालादेसे जहन्नेणं सागरोवमं अंतोमुहुत्तमभहियं उक्कोसेणं चत्तारि सागरोवमाई चउहि पुवकोडीहि अभहियाइं एवतियं कालं सेविजा जाव करेजा 3, 15 / जहन्नकालद्वितीय-पजत्त-संखेजवासाउयमन्निपंचिंदिय-तिरिक्खजोसिए णं भते ! जे भविए रयणप्पभपुढवि जाव अवजित्तए से णं भंते ! केवतिकालट्टितीएसु उववज्जेजा ?, गोयमा ! जहन्नेणं दसवाससहस्तट्टितीएसु उक्कोसेणं सागरोवमट्टितीएसु उववज्जेजा 16 / ते णं भते ! जीवा अवसेसो सो चेव गमयो नवरं इमाई अट्ठ णाणत्ताई-सरीरोगाहणा जहन्नेणं अंगुलस्म असंखेजइभागं उकोसेणं धणुहपुहुतं, लेस्सायो तिन्नि यादिलायो, णो सम्मदिट्टी मिच्छादिट्ठी णो सम्मामिच्छादिट्ठी, णो णाणी दो अन्नाणा णियमं, समुग्घाया यादिल्ला तिन्नि, अाउं यज्झवसाणा अणुबंधो य जहेव असन्नीणं अवसेसं जहा पढमगमए जाव कालादेसेणं जहन्नेणं दसवाससहस्साई अंतोमुहुत्तमभहियाई उकोसेणं चत्तारि सागरोवमाइं चरहिं अंतोमुहुत्तेहिं अमहियाई एवतियं कालं जाव करेजा 4, 17 / सो चेव जहन्नकालद्वितीएसु उववन्नो जहन्नेणं दसवाससहस्सट्टितीएसु उक्कोसेणवि दसवाससहस्सद्वितीएसु उववज्जेजा, ते णं भंते! एवं सो चेव चउत्थोगमयो निरवसेसो भाणियव्वो जाव कालादेसेणं जहन्नेणं दसवाससहस्साइं अंतोमुहुत्तमभहियाई उक्कोसेणं चत्तालीसं वाससहस्साई चउहिं अंतोमुहुत्तेहिं अभहियाइं एवतियं जाव करेजा 5, 18 / सो चेव उकोसकालट्ठितीएसु उववन्नो जहन्नेणं सागरोवमट्टितीएसु उववज्जेजा उक्कोसेणवि सागरोवमट्टितीएसु उववज्जेजा, ते णं भंते ! एवं
SR No.004364
Book TitleAgam Sudha Sindhu Part 03
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy