________________ 654 / [ श्रीमदागमसुधासिन्धुः / तृतीयो विभागा असन्निपंचिंदिय-तिरिक्जोणिएहितोवि उववजंति 3 / जइ सन्निपंचिदियतिरिक्खजोणिपहितो उववज्जति कि जलचरेहितो उववजंति थलचरेहितो उववज्जति खहचरेहिंतो उववज्जति ?, गोयमा ! जलचरेहितो उववज्जंति थलचरेहितोवि उववज्जति खहचरेहितोवि उववज्जंति 4 / जइ जलचरथलचरखहचरेहितो उववज्जति किं पजत्तएहितो उववज्जति अपज्जत्तएहितो उपवज्जति ?, गोयमा ! पजत्तएहितो उववज्जति णो अपज्जनएहितो उववज्जति 5 / पजत्तायसन्निपंचिंदिय-तिरिक्खजोणिए णं भंते ! जे भविए नेरइएसु उववजित्तए से णं भंते ! कतिसु पुढवीसु उववज्जेजा ?, गोयमा! एगाए रयणप्पभाए पुढवीए उववज्जेजा 6 / पजत्ताग्रसन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए रयणप्पभाए पुढवीए नेरइएसु उववजित्तए से णं भंते ! केवतिकालट्ठितीएसु उववज्जेजा ?, गोयमा ! जहन्नेणं दसवास-सहस्सद्वितीएसु उक्कोसेणं पलिश्रोवमस्स असंखेजइभागद्वितीएसु उववज्जेजा१,७। तेणं मंते! जीवा एगसमएणं केवतिया उववज्जति ?, गोयमा ! जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा वा असं. खेजा वा उववज्जति 2, 8 / तेसि णं भंते ! जीवाणं सरीरगा किसंघयणी पन्नत्ता ?, गोयमा / छेवट्ठसंघयणी पन्नत्ता 3. 1 / तेसि णं भंते ! जीवाणं केमहालिया सरीरोगाहाणा पन्नत्ता ?, गोयमा ! जहन्नेणं अंगुलस्स असंखेजाइभागं उक्कोसेणं जोयणसहस्सं 4, 10 / तेसि णं भंते ! जीवाणं सरीरगा किंसंठिता पन्नत्ता ?, गोयमा ! हुंडसंठाणसंठिया पन्नत्ता 5, 11 / तेसि. णं भंते ! जीवाणं कति लेस्सायो पन्नत्तायो ?, गोयमा ! तिन्नि लेस्सायो पन्नत्तायो, तंजहा-कराहलेस्सा नीललेस्सा काउलेस्सा 6, 12 / ते णं भंते! जीवा किं सम्मदिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी ?, गोयमा ! णो सम्मदिट्ठी मिच्छादिट्ठी णो सम्मामिच्छादिट्ठी 7, 13 / ते णं भंते ! जीवा कि णाणी अन्नाणी ?, गोयमा ! णो णाणी अन्नाणी