________________ 646 ] [ श्रीमदागमसुधासिन्धुः :: तृतीयो विभागः समजियावि, एवं जाव थणियकुमारा 22 / पुढविक्काइया तहेव पच्छिल्लएहिं दोहिं 2 नवरं अभिलावो चुलसीतीयो भंगो एवं जाव वणस्सइकाइया, बेंदिया जाव वेमाणिया जहा नेरतिया 23 / सिद्धा णं पुच्छा, गोयमा ! सिद्धा चुलसीतिसमजियावि 1 नोचुलसीतिसमज्जियावि 2 चुलसीते य नोचुलसीतीए समजियावि 3 नोचुलसीतीहिं समजिया 4 नोचुलसीतीहि य नोचुलसीतीए य समज्जिया 5, 24 / से केण?णं जाव समज्जिया ?, गोयमा ! जे गं सिद्धा चुलसीतीएणं पवेसणएणं पविसंति ते णं सिद्धा चुलसीतिसमज्जिया जे णं सिद्धा जहन्नेणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं तेसीतीएणं पवेसणएणं पविसंति ते णं सिद्धा नो. चुलसीतिसमजिया, जे णं सिद्धा चुलसीयएणं अन्नेण य जहन्नेणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं तेसीएणं पवेसणएणं पविसंति ते णं सिद्धा चुलसीतीए य नोचुलसीतीए य समन्जिया, से तेणटेणं जाव समजिया 25 / एएसि. णं भंते ! नेरतियाणं चुलसीतिसमजियाणं नोचुलसीतिसमजियाणं जाव सव्वेसिं अप्पाबहुगं जहा छक्कसमजियाणं जाव वेमाणियाणं, नवरं अभिलावो चुलसीतियो 26 / एएसि णं भंते ! सिद्धाणं चुलसीतिसमजियाणं नोचुलसीतिसमजियाणं चुलसीतीए य नोचुलसीतीए य समजियाणं कयरे 2 जाव विसेसाहिया ?, गोयमा ! सव्वत्थोवा सिद्धा चुलसीतीए य नोचुलसीतीए य समजिया चुलसीतीसमजिया श्रणंतगुणा नोचुलसीतिप्तमजिया अणंतगुणा 27 / सेवं भंते ! 2 त्ति जाव विहरह 28 // सूत्रं 687 // वीसतिमं सयं समत्तं // // इति विंशतितमशतके दशम उद्देशकः // 20-10 / / // इति विशतितमं शतकम् // 20 //