________________ श्रीमद्व्याख्याप्रज्ञप्ति (श्रीमद्भगवति) सूत्रं :: शतकं 20 : उद्देशकः 10 ] [641 ज्जति परोवक्कमेणं उववज्जति निरुवक्कमेणं उववज्जति ?, गोयमा ! प्रायोवक्कमेणवि उववज्जति परोक्कमेणवि उववज्जति निरुवकमेणवि उववज्जति एवं जाव वेमाणियाणं 1 / नेरझ्या णं भंते ! किं श्रायोवक्कमेणं उववट्टति परोवक्कमेणं उववट्टति निरुवक्कमेणं उबवट्टांति ?, गोयमा ! नो अायो. वकमेणं उबट्टांति नो परोक्कमेणं उववट्टांति निरुवक्कमेणं उव्वट्टति, एवं जाव थणियकुमारा 2 / पुढविकाइया जाव मणुस्सा तिसु उव्वट्टति, सेसा जहा नेरझ्या, नवरं जोइसियवमाणिया चयंति 3 / नेरइया णं भंते ! किं आइडीए उववजंति परिड्डीए उबवज्जति ?, गोयमा ! अाइड्डीए उववज्जति नो परिडीए उववज्जंति, एवं जाव वेमाणियाणं 4 / नेरइया णं भंते ! किं याइट्टीए उववट्टइ परिडीए उववट्टइ ?, गोयमा ! श्राइड्डीए उव्वट्टति नो परिड्डीए उववट्टति, एवं जाव वेमाणियाणं, नवरं जोइसियवेमाणिया चयंतीति अभिलावो 5 / नेरझ्या णं भंते ! कि आयकम्मुणा उववज्जंति परकम्मुणा उववज्जति ?, गोयमा ! श्रायकम्मुणा उववज्जति नो परकम्मुणा उववज्जति, एवं जाव वेमाणिया, एवं उव्वट्टणादंडयोवि 6 / नेरइया णं भंते ! किं पायप्पयोगेणं उववज्जंति परप्पनोगेणं उववज्जति ?, गोयमा ! श्रायप्पयोगेणं उववज्जति नो परप्पयोगेणं उववज्जंति, एवं जाव वेमाणिया, एवं उबट्टणादंडगोवि 7 // सूत्रं 686 // नेरइया णं भंते ! किं कतिसंचिया अकतिसंचिया अव्वत्तगसंचिया ?, गोयमा ! नेरइया कतिसंचियावि अकतिसंचियावि अव्व. त्तगसंचियावि 1 / से केण?णं जाव अव्वत्तगसंचया ?, गोयमा ! जे णं नेरइया संखेजएणं पवेसणएणं पविसंति ते णं नेरइया कतिसंचियां जेणं नेरझ्या असंखेजएणं पवेसएणं पविसंति ते णं नेरइया अकतिसंचिया, जे णं नेरइया एकएणं पवेसएणं पविसंति ते णं नेरइया अव्वत्तगसंचिया, से तेणटेणं गोयमा! जाव यवत्तगसंचियापि, एवं जाव थणियकुमारा 2 /