________________ 554 ] [ श्रीमदागमसुधासिन्धुः :: तृतीयो विभागः णं पडिबुद्धे 10, 1 / जराणं समणं भगवं महावीरं एगं घोररूवदित्तधरं तालपिसायं सुविणे पराजियं पासित्ता णं पडिबुद्धे तराणं समणेणं भगवया महावीरेणं मोहणिज्जे कम्मे मूलायो उग्घायिए 1, जन्नं समणे भगवं महावीरे एगं महं सुकिल्ल जाव पडिबुद्धे तराणं समणे भगवं महावीरे सुकमाणोवगए विहरति 2, जगणं समणे भगवं महावीरे एगं महं चित्तविचित्त जाव पडिबुद्धे तराणं समणे भगवं महावीरे विचित्तं ससमयपरसमइयं दुवालसंगं गणिपिडगं श्राघवति पनवेति परूवेति दंसेति निदंसेति उवदंसेति, तंजहा-यायारं सूयगडं जाव दिट्ठिवायं 3, जगणं समणे भगवं महावीरे एगं महं दामदुगं सव्वरयणामयं सुविणे पासित्ताणं पडिबुद्धे तराणं समणे भगवं महावीरे दुविहं धम्म पन्नवेति, तंजहा-यागारधम्मं वा अणागारधर्म वा 4, जगणं समणे भगवं महावीरे एगं महं सेयगोवग्गं जाव पडिबुद्धे तराणं समणस्स भगवयो महावीरस्स चाउ. बराणाइन्ने समणसंघे, तंजहा-समणा समणीयो सावया सावियायो 5, जगणं समणे भगवं महावीरे एगं महं पउमसरं जाव पडिबुद्धे तगणं समणे जाव वीरे चउबिहे देवे पन्नवेति, तंजहा-भवणवासी वाणमंतरे जोतिसिए वेमाणिए 6, जन्नं समणे भगवं महावीरे एगं महं सागरं जाव पडिबुद्धे तन्नं समणेणं भगवया महावीरेणं अगणादीए अणवदग्गे जाव संसारकंतारे तिन्ने 7, जन्नं समणे भगवं महावीरे एगं महं दिणयरं जाव पडिबुद्धे तन्नं समणस्स भगवत्रो महावीरस्स अणंते अणुत्तरे निव्वाधार निरावरणे कसिणे पडिपुराणे केवलवरनाणदंसणे समुपन्ने 8, जगणं समणे जाव वीरे एगं महं हरिवेरुलिय जाव पडिबुज्झे तगणं समणस्स भगवो महावीरस्स अोराला कित्तिवन्न-सहसिलोया सदेवमणुयासुरे लोए परिभमंति-इति खलु समणे भगवं महावीरे इति खलु समणे भगवं महावीरे 1, जन्नं समणे भगवं महावीरे मंदरे पव्वए मंदरचूलियाए जाव पडिबुद्धे