________________ श्रीमद्व्याख्याप्रज्ञप्ति (श्रीमद्भगवति) सूत्रं : शतक 15 : उद्देशकः 1 ] [ 537 उवचियाणं जाव हत्थिसोंडाणं तेसु अणेगसयसहस्सखुत्तो जाव किच्चा जाई इमाई बेइंदियविहाणाई भवंति, तंजहा-पुलाकिमियाणं जाव समुद्दलिक्खाणं 21 / तेसु अणेगसयसहस्सखुत्तो जाव किचा जाई इमाई वणस्सइविहाणाई भवंति, तंजहा-रुक्खाणं गुच्छाणं जाव कुहणाणं 22 / तेसु अणेगसयसहस्सखुत्तो जाव पञ्चायाइरसइ, उस्सन्नं च णं कडुयरुक्खेसु कडुयवल्लीसु सव्वत्थवि णं सत्थवज्झे जाव किच्चा जाई इमाई वाउकाइयविहाणाई भवंति, तंजहा-पाईगावायाणं जाव सुद्धवायाणं 23 / तेसु अणेगसयसहस्सखुत्तो जाव किवा जाई इमोइं तेउकाइयविहाणाई भवंति, तंजहा-इंगालाणं जाव सूरकंतमणिनिस्सियाणं 24 / तेसु अणेगसयस्सखुत्तो जाव किच्चा जाई इमाइं अाउकाइयविहाणाई भवंति, तंजहा-उस्साणं जाव खातोदगाणं 25 / तेसु अणेगसयसहस्सखुत्तो जाव पञ्चायातिस्सइ, उस्सरणं च णं खारोदएसु खातोदएसु, सव्वत्थवि णं सत्थवज्झे जाव किच्चा जाइं इमाइं पुढविकाइयविहाणाई भवंति, तंजहा-पुढवीणं सकराणं जाव सुरकंताणं 26 / तेसु अणेगप्तयसहस्सखुत्तो जाव पञ्चायाहिति, उस्सन्नं च णं खर-बायर..पुढविकाइएसु, सव्वत्थवि णं सत्थवज्झे जाव किच्चा रायगिहे नगरे बाहिं खरियत्ताए उववजिहिइ 27 / तत्थवि णं सत्थवज्झे जाव किच्चा दुचंपि रायगिहे नगरे अंतो खरियत्ताए उववजिहिति 28 | तत्थवि णं सत्थवज्झे जाव किच्चा 21 // सूत्रं 556 // इहेव जंबुद्दीवे दीवे भारहे वासे विझ गिरिपायमूले बेभेले सन्निवेसे माहणकुलंसि दारियत्ताए पञ्चायाहिति 1 / तए णं तं दारियं अम्मापियरो उम्मुक्कबालभावं जोव्वणगमणुप्पत्तं पडिरूवएणं सुक्केणं पडिरूविएणं विणएणं पडिरूवियस्स भत्तारस्स भारियत्ताए दलइस्सति, सा णं तस्स भारिया भविस्सति इट्टा कंता जाव अणुमया भंडकरं. डगसमाणा तेलकेला इव सुसंगोविया चेलपेडा इव सुसंपरिग्गहिया रयणकरंडयोविव सुसारक्खिया सुसंगोविया मा णं सीयं मा णं उराहं जाव