________________ श्रीमद्व्याख्याप्रज्ञप्ति (श्रीमद्भगवत्ति)-सत्रशतके 1 0 5 ] [66 जेणेव पुष्फवतीए चेइए तेणेव उवागच्छंति 2 ग्रहापडिरूवं उग्गह उगिरिहत्ता णं संजमेणं तवसा अप्पाणं भावमाणे विहरंति // सू० 108 // तए णं तुगियाए नगरीए सिंघाडग-तिग-चउक-चच्चर-महापहपहेसु जाव एगदिसाभिमुहा णिजायंति, तए णं ते समणोवासया इमीसे कहाए लट्ठा समाणा हट्टतुट्टा जाव सदाति 2 एवं वदासी-एवं खलु देवाणुप्पिया ! पासावच्चेजा थेरा भगवंतो जातिसंपन्ना जाव अहापडिरूवं उग्गहं उग्गिरिहत्ता णं संजमेणं तवसा अप्पाणं भावमाणा विहरंति, तं महाफलं खलु देवाणुप्पिया ! तहारूवाणं थेराणं भगवंताणं णामगोयस्सवि सवणयाए किमंग पुण अभिगमण वंदण-नमंसण-पडिपुच्छण-पज्जुवासणयाए जाव गहणयाए ?, तं गच्छामो णं देवाणुप्पिया ! थेरे भगवंते वंदामो नमंसामो जाव पज्जुवासामो, एयं णं इहभवे वा परभवे वा जाव अणुगामियत्ताए भविस्सतीतिकटु अन्नमन्नस्स अंतिए एयमट्ठ पडिसुणेति 2 जेणेव सयाइं 2 गिहाई तेणेव उवागच्छति 2 गहाया कयबलिकम्मा कय-कोउयमंगलपायच्छित्ता सुद्धप्पावेसाई मंगलाई वत्थाई पवराई परिहिया (पवरपरिहिया) अप्पमहग्याभरणालंकियसरीरा सएहिं 2 गेहेहिंतो पडिनिक्खमंति 2 त्ता एगयो मेलायति 2 पायविहारचारेणं तुगियाए नगरीए मझमज्झेणं णिगच्छंति 2 जेणेव पुष्फवतीए चेइए तेणेव उवागच्छंति 2 थेरे भगवंते पंचविहेणं अभिगमेणं अभिगच्छंति, तंजहा-सचित्ताणं दव्वाणं विसरणयाए 1 अचित्ताणं दव्वाणं अविउसरणयाए 2 एगसाडिएणं उत्तरासंगकरणेणं 3 चक्खुप्फासे अंजलिप्पग्गहेणं 4 मणसो एगत्तीकरणेणं 5 जेणेव थेरा भगवंतो तेणेव उवागच्छंति 2 तिक्खुत्तो पायाहिणं पयाहिणं करेइ 2 जाव तिविहाए पज्जुवासणाए पज्जुवासंति, तंजहा-काइयाए वाइयाए माणसियाए, तत्थ काइयाए-संकुचिय-पाणियाए सुस्सूसमाणे णमंसमाणे अभिमुहे विणएण पंजलिउडे (सुसमाहिय