SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ 62] f श्रीमदार्गमसुधासिन्धुः। द्वितीयो विमागः इमेयारूवे अभत्थिए चिंतिए जाव समुप्पजित्था एवं खलु अहं इमेगां एयारूवेणं थोरालेगां जाव किसे धमणिसंतए जाते जीवंजीवेगां गच्छामि जीवंजीवेगां चिट्ठामि जाव गिलामि जाव एवामेव अहंपि ससद गच्छामि ससहचिट्ठामि तं अस्थि ता मे उट्ठाणे कम्मे बले वीरिए पुरिसकारपरकमे तं जाव ता मे अस्थि उट्ठाणे कम्मे बले वीरिए पुरिसक्कारपरकमे जाव य मे धम्मायरिए धम्मोवदेसए समणे भगवं महावीरे जिणे सुहत्थी विहरइ ताव ता मे सेयं कल्लं पाउप्पभायाए रयणीए फुल्लुप्पल-कमल-कोमलुम्मिल्लियंमि अहापंडुरे पभाए रत्तासोय-पकास-किंसुयसुयमुह-गुजद्धरागसरिसे कमलागरसंडबोहए उठ्ठियमि सूरे सहस्सरसिमि दिणयरे तेयसा जलते समणं भगवं महावीरं वंदित्ता जाव पज्जुवासित्ता समणेणं भगवया महावीरेगां अब्भणुराणाए समाणे सयमेव पंच महत्वयाणि श्रारोवेत्ता समणा य समणीयो य खामेत्ता तहास्वेहि थेरेहिं कडाईहिं सद्धिं विपुलं पव्वयं सणियं 2 दुरूहित्ता मेघणसन्निगासं देवसन्निवातं पुडवीसिलावट्टयं पडिलेहित्ता दम्भसंथारयं संथरित्ता दम्भ-संथारोवगयस्स संलेहणा-जोसणाजूसियस्स भत्तपाणपडियाइक्खियस्स पायोवगयस्स कालं अणवक्खमाणस्स विहरित्तएत्तिकटु एवं संपेहेइ 2 ता कल्लं पाउप्पभायाए रयणीए जाव जलते जेणेव समणे भगवं महावीरे जाव पज्जुवासति 1 / खंदयाइ समणे भगवं महावीरे खंदयं अणगारं एवं वयासी-से नूणं तत्र खंदया ? पुवरत्तावरत्ताकालसमयंसि जाव जागरमाणस्स इमेयारूचे अब्भत्थिए जाव समुप्पजित्था एवं खलु अहं इमेणं एयारूवेणं तवेणं अोरालेणं विपुलेणं तं चेव जाव कालं अणवकंखमाणस्स विहरित्तएत्तिकटु एवं संपेहेसि 2 कल्लं पाउप्पभायाए जाव जलंते जेणेव मम अंतिए तेणेव हव्वमागए, से नूणं खंदया ? अढे सम? ?, हंता अस्थि, अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह 2 // सू० 14 // तए णं से खंदए अणगारे समणेणं
SR No.004363
Book TitleAgam Sudha Sindhu Part 02
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy