SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ श्रीमद्व्याख्याप्रज्ञप्ति (श्रीमद्भगवति) सूत्र : शतकं 2 : उ०१] [57 भाषयो य जहा लोपस्स तहा भाणियबा, तत्थ दव्वयो सिद्धी सयंता खेतयो सिद्धी सयंता कालो सिद्धी अणंता भावो सिद्धी श्रणंता 16 / जेवि य ते खंड्या ! जाव किं अणंते सिद्धे ? तं चेव जाव दव्वयो णं एगे सिद्धे सयंते, खेत्तयो णं सिद्धे असंखेजपएसिए असंखेजपदेसोगाढे, अस्थि पुण से यंते, कालयो णं सिद्धे सादीए अपज्जवसिए नत्थि पुण से अंते, भावयो सिद्धे अणंता णाणपजवा अणंता दंसणपजवा जाव यणता गुरुलहुयपजवा, नत्थि पुण से अंते, सेत्तं दवयो सिद्धे सयंते खेतयो सिद्धे सयंते कालयो सिद्धे अणंते भावयो सिद्धे अणंते 17 / जेवि य ते खंदया ! इमेयारूवे अब्भस्थिए चिंतिए जाव समुप्पजित्था-केण वा मरणेणं मरमाणे जीवे वड्डति वा हायति वा ?, तस्सवि य णं अयम? एवं खलु खंदया ! मए दुविहे मरणे पराणत्ते, तंजहा-बालमरणे य पंडियमरणे य, से किं तं बालमरणे ?, 2 दुवालसविहे पराणत्ते, तंजहा-वलयमरणे वसट्टमरणे अंतोसल्लमरणे तब्भवमरणे गिरिपडणे तरुपडणे जलप्पवेसे जलणप्पवेसे विसभवखणे सत्थोवाडणे वेहाणसे गिद्धपट्टे / इच्चेतेणं खंदया ? दुवालसविहेणं बालमरणेणं मरमाणे जीवे अणंतेहिं नेरइयभवग्गहणेहिं अप्पाणं संजोएइ तिरियमणुदेव-भवग्गहणेहिं अप्पाणं संजोएइ, श्रणाइयं च णं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं अणुपरियट्टइ, सेत्तं मरमाणे वडइ वा हायइ वा सेत्तं बालमरणे / से किंतं पंडियमरणे ?, 2 दुविहे पराणत्ते, तंजहा–(पं० 1000) पायोवगमणे य भत्तपञ्चक्खाणे य 18 / से किं तं पायोवगमणे ?, 2 दुविहे पराणत्ते, तंजहा-नीहारिमे य अनीहारिमे य, नियमा अप्पडिकमे, सेत्तं पायोवगमणे / से किं तं भत्तपञ्चक्खाणे ?, 2 दुविहे पराणत्ते, तंजहा-नीहारिमे य अनीहारिमे य, नियमा सपडिकमे, सेत्तं भत्त्पचक्खाणे / इच्चेते णं खंदया ? दुविहेणं पंडियमरणेणं मरमाणे जीवे अणंतेहिं नेरइयभवरगहणेहिं अप्पाणं विसंजोएइ जाव वीईवयति,
SR No.004363
Book TitleAgam Sudha Sindhu Part 02
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy