________________ 402) [ श्रीमदागमसुधासिन्धुः द्वितीयो विभागः पायावेमाणे विहरति 2 / तए णं तस्स पोग्गलस्स छटुंछट्ठणं जाव पायावेमाणस्स पगतिभद्दयाए जहा सिवस्स जाव विभंगे नाम अन्नाणे समुप्पन्ने, से णं तेणं विभंगेगां नाणेणं समुष्पन्नेणं बंभलोए कप्पे देवाणां वितिं जाणति पासति 3 / तए णं तस्स पोग्गलस्स परिव्वायगस्स अयमेयारूवे अब्भत्थिए जाव समुप्पजित्था-अस्थि णं ममं अइसेसे नाणदंसणे समुप्पन्ने, देवलोएसु णं देवाणं जहन्नेगां दसवाससहस्साई ठिती पराणत्ता, तेण परं समयाहिया दुसमयाहिया जाव उक्कोसेगां असंखेज-समयाहिया उक्कोसेगां दससागरोवमाइं ठिती पन्नत्ता तेण परं वोच्छिन्ना देवा य देवलोगा य 4 / एवं संपेहेति एवं 2 पायावणभूमीग्रो पचोरुहइ 2 तिदंड-कुडिया जाव धाउरत्तायो य गेराहइ 2 जेणेव बालंभिया णगरी जेणेव परिवायगावसहे तेणेव उवागच्छइ 2 भंडनिक्खेवं करेति 2 श्रालंभियाए नगरीए सिंघाडग जाव पहेसु अन्नमन्नस्स एवमाइक्खइ जाव परुवेइ-अस्थि णं देवाणुप्पिया ! ममं अतिसेसे नाणदसणे समुप्पन्ने, देवलोएंसु णं देवाणां जहन्नेगां दसवाससहस्साइं तहेव जाव वोज्छिन्ना देवा य देवलोगा य 5 / तए णं श्रालंभियाए नगरीए एएगां अभिलावेगां जहा सिवस्स तं चेव जाव से कहमेयं मन्ने एवं ?, सामी समोसढे नाव परिसा पडिगया, भगवं गोयमे तहेब भिक्खायरियाए तहेव बहुजणसई निसामेइ तहेव बहुजणसह निसामेत्ता तहेव सव्वं भाणियव्वं जाव अहं पुण गोयमा ! एवं प्राइक्खामि एवं भासामि जाव परूवेमि-देवलोएसु णं देवाणं जहन्नेणं दस वाससहस्साई ठिती पराणत्ता तेण परं समयाहिया दुसमयाहिया जाव उकोसेणं तेत्तीसं सागरोवमाई ठिती पन्नत्ता, तेण परं वोच्छिन्ना देवा य देवलोगा य 6 / त्थि णं भंते ! सोहम्मे कप्पे दव्वाइं सवन्नाइंपि अवन्नाइंपि ? तहेव जाव हंता अस्थि, एवं ईसाणेवि, एवं जान बच्चुए, एवं गेवेजविमाणेसु श्रणुत्तरविमाणेसुवि, ईसिपभागएवि ? जाव हंता अस्थि 7 / तए णं सा