SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ श्रीमद्व्याख्याप्रज्ञप्ति (श्रीमद्भगवती) सूत्र :: शतकं 11 : उ० 11 / [386 : देवाणुपिया ! इच्छियमेयं देवाणुप्पिया ! पडिच्छियमेयं देवाणुप्पिया ! इच्छियपडिच्छियमेयं देवाणुप्पिया ! से जहेयं तुज्झे वदहत्तिकटु तं सुविणं सम्म पडिल्छइ पडिच्छित्ता बलेणं रन्ना अब्भणुनाया समाणी णाणामणि-रयण-भत्तिचित्तायो भदासणाश्रो अन्?अभु?त्ता अतुरियमचवल जाव गतीए जेणेव सए सयणिज्जे तेणेव उवागच्छइ तेणेव उवागच्छित्ता सयणिज्जंसि निसीयति निसीइत्ता एवं वयासी-मा मे से उत्तमे पहाणे मंगल्ले सुविणे अन्नेहिं पावसुमिणेहिं पडिहम्मिस्सइत्तिकट्टु देवगुरुजणसंबद्धाहिं पसत्थाहिं मंगल्लाहिं धम्मियाहिं कहाहिं सुविणजागरियं पडिजागरमाणी 2 विहरति 7 / तए णं से बले राया कोडुबियपुरिसे सहावेइ सहावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! अज सविसेसं बाहिरियं उबट्ठाणसालं गंधोदयसित्त-सुइय-संमजियोवलित्तं सुगंधवरपंचवन्नपुष्फोवयारकलियं कालागुरु-पवर-कुदुरुक जाव गंधवट्टिभूयं करेह य करावेह य करेत्ता करावेत्ता सीहासणं रएह सीहासणं रयावेत्ता ममेतं जाव पञ्चप्पिणह, तए णं ते कोडुबिय जाव पडिसुणेत्ता खिप्पामेव सविसेसं बाहिरियं उवट्ठाणसालं जाव पञ्चप्पिणंति 8 / तए णं से बले राया पच्चूसकालसमयंसि सयणिजायो अब्भुटुइ सयणिज्जायो अब्भुट्ठता पायपीढायो पचोरहइ पायपीढायो पचोरुहित्ता जेणेव भट्टणसाला तेणेव उवागच्छति अट्टणसालं अणुपविसइ जहा उववाइए तहेव अट्टणसाला तहेव मजणघरे जाव ससिव्व पियदंसणे नरवई मजणघरायो पडिनिक्खमइ पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ तेणेव उवागच्छित्ता सीहासणवरंसि पुरच्छाभिमुहे निसीयइ निसीइत्ता अप्पणो उत्तरपुरच्छिमे दिसीमाए ? भदासणाई सेयवत्थपञ्चुत्थुयाई सिद्धत्थगकय-मंगलोवयाराई रयावेइ रयावेत्ता अप्पणो अदूरसामंते णाणामणिरयणमंडियं श्रहियपेच्छणिज्जं महग्यवरपट्टणुग्गयं सराहपट्ट-बहुभत्ति-सयचित्तताणं
SR No.004363
Book TitleAgam Sudha Sindhu Part 02
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy