SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ 388 ] [ श्रीमदागमसुधासिन्धुः : द्वितीयो विभागः वयणमइवयंत सीहं सुविणे पासित्ता णं पडिबुद्धा, तगणं देवाणुप्पिया! एयस्स पोरालस्स जाव महासुविणस्स के मन्ने कलाणे फलवित्तिविसेसे भविस्सइ ?, 4 / तए णं से बले राया पभावईए देवीए अंतियं एयमटुं सोचा निसम्म हट्टतुटु जाव हयहियये धाराहय-नीव-सुरभि-कुसुम चंचुमालइयतणुय-उसविय-रोमकूवे तं सुविणं योगिराहइ अोगिरिहत्ता ईहं पविस्सइ ईहं पविसित्ता थप्पणो साभाविएणं मइपुव्वएणं बुद्धिविन्नाणेणं तस्स सुविणस्स अत्थोग्गहणं करेइ तस्स सुविणस्स प्रत्थोग्गहणं करित्ता पभावई देविं ताहिं इट्ठाहिं कंताहिं जाव मंगलाहिं मियमहुरसस्सिरीयहिं गिराहिं संलवमाणे 2 एवं वयासी-बोराले णं तुमे देवी ! सुविणे दिट्ठ, कलाणे णं तुमे जाव सस्सिरीए णं तुमे देवी! सुविणे दिट्टे, आरोग्ग-तुट्ठि-दीहाउ-कल्लाण-मंगलकारए णं तुमे देवी ! सुविणे दिडे, श्रत्थलाभो देवाणुप्पिए ! भोगलाभो देवाणुप्पिए / पुत्तलाभो देवाणुप्पिए ! रजलाभो देवाणुप्पिए ! एवं खलु तुमं देवाणुप्पिए ! णवराहं मासाणं बहुपडिपुन्नाणं अट्ठमाण राइंदियाणं विइक्कंताणं श्रम्हं कुलकेउं कुलदीवं कुलपव्वयं कुलवडेंसयं कुलतिलगं कुलकित्तिकरं कुलनंदिकरं कुलजसकरं कुलाधारं कुलपायवं कुलविवद्धणकरं सुकुमालपाणिपायं बहीणपडिपुन-पंचिंदियसरीरं जाव मसिसोमाकारं कंतं पियदंसणं सुरूवं देवकुमारसमप्पभं दारगं पयाहिसि 5 / सेवि य णं दारए उम्मुक्कबालभावे विनायपरिणयमित्ते जोवणगमणुप्पत्ते सूरे वीरे विक्कते वित्थिन्नविउलबलबाहणे रजवई राया भविस्सइ, तं उराले णं तुमे जाव सुमिणे दिट्ठ आरोग्गतुट्ठि जाव मंगलकारए णं तुमे देवी ! सुविणे दि?त्तिक पभावतिं देविं ताहिं इटाहिं जाव वग्गूहिं दोच्चंपि तचंवि अणुवूहति 6 / तए णं सा पभावती देवी बलस्स .रन्नो अंतियं एयमट्ट सोचा निसम्म हट्टतुटु जाव हयहियया करयल जाव एवं वयासी-एवमेयं देवाणुप्पिया ! तहमेयं देवाणुप्पिया ! अवितहमेयं देवाणुप्पिया! असंदिद्धमेयं
SR No.004363
Book TitleAgam Sudha Sindhu Part 02
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy