SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ 22) ["श्रीमदार्गमसुधासिन्धुः द्वितीयो विभागः ॥सू० 40 // एस णं भन्ते ! पोग्गले तीतमणंतं सासयं समयं भुवीति वत्तव्यं सिया ?, हंता गोयमा ! एस णं पोग्गले अतीतमणतं सासयं समयं भुवीति वत्तव्वं सिया 1 / एस णं भन्ते ! पोग्गले पडुप्पन्नसासयं समयं भवतीति वत्तव्वं सिया ?, हंता गोयमा ! तं चेव उचारेयव्वं 2 / एस णं भन्ते ! पोग्गले अणागयमणंतं सासयं समयं भविस्सतीति' वत्तव्वं सिया ?, हन्ता गोयमा ! तं चेव उच्चारेयव्वं 3 / एवं खंधेणवि तिन्नि बालावगा, एवं जीवेणवि तिन्नि बालावगा भाणियव्याशा सू० 41 // छउमत्थे णं भन्ते ! मणुसे अतीतम तं सासयं समयं भुवीति केवलेणं संजमेणं केवलेणं संवरेणं केवलेणं बंभवेरवासेणं केवलाहिं पवयणमाईहिं सिज्मिसु बुझिसु जाव सव्वदुक्खाणामंतं करिंसु ? गोयमा ! नो इण? समढे 1 / से केण?णं भन्ते ! एवं वुचइ-तं चेव जाव अंतं करेंसु ? गोयमा ! जे कइ अंतकरा या अंतिमसरीरिया वा सम्बदुक्खाणमंतं करेंसु वा करेंति वा करिस्संति वा सव्वे ते उप्पननाणदंसणधरा अरहा जिणे केवली भवित्ता तयो पच्छा सिझति बुझति मुच्चंति परिनिब्वायंति सव्वदुक्खाणमंतं करेंसु वा करेंति वा करिस्संति वा, से तेण?णं गोयमा ! जाव सव्वदुक्खामामंतं करेंसु(३), पडुप्मन्नेवि एवं चेव नवरं सिझति भाणियव्वं, अणागएवि एवं चेव, नवरं सिज्झिस्संति भाणियवं, जहा छउमत्थो तहा पाहोहियोवि तहा परमाहोहिमोवि (परमोहियोऽवि) तिन्नि तिन्नि बालावगा भाणियव्वा 2 / केवली णं भन्ते ! मणूसे तीतमणंतं सासयं समयं जाव अंतं करेंसु ? हंता सिमिसु जाव अंतं करेंसु, एते तिन्नि बालावगा भाणियब्बा छउमत्थस्स जहा नवरं सिभिलु सिझति सिज्झिस्संति 3 / से गुणं भन्ते ! तीतमणंतं सासयं समयं पडुप्पन्नं वा सासयं समयं श्रणागयमणंतं वा सासयं समयं जे केइ अंतकरा वा अंतिमसरीरिया वा सव्वदुक्खाणमंतं करेंसु वा करेंति वा करिस्संति वा, सव्वे ते उप्पन्ननाणदंसणधरा परहा जिणे केवली भवित्ता
SR No.004363
Book TitleAgam Sudha Sindhu Part 02
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy