________________ श्रीमद्व्याख्याप्रज्ञप्ति (श्रीमद्भगवती) सूत्र में शतक 11 : उ० 1] [365 जाव पज्जुबासमाणे एवं वयासी-उप्पले णं भंते ! एगपत्तए कि एगजीवे प्रणेगजीवे ?, गोयमा ! एगजीवे नो अणेगजीवे, तेण परं जे अन्ने जीवा उअवज्जति ते णं णो एगजीवा अणगेजीवा 1 / ते णं भंते ! जीवा करोहितो उववज्जंति ? किं नेरइएहितो उववज्जति तिरिक्खजोणिएहितो उववज्जति ? मणुस्सेहितो. उववज्जंति ? देवेहितो उववज्जति ?,गोयमा ! नो नेरतिएहितो उववज्जति तिरिक्खजोणिएहितोवि उववज्जति मणुस्सेहितोवि उववज्जंति देवेहितोवि उववज्जंति, एवं उववायो भाणियब्वो, जहा वकंतीए वणस्सइकाइयाणं जाव ईसाणेति 2 / ते णं भंते ! जीवा एगसमएणं केवइया उववज्जति ?, गोयमा ! जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं संखेजा वा असंखेजा वा उववज्जति 3 / ते णं भंते ! जीवा समए 2 श्रवहीरमाणा 2 केवतिकालेणं अवहीरंति ?, गोयमा ! ते णं असंखेजा समए 2 अवहीरमाणा 2 असंखेजाहिं उस्सप्पिणियोसप्पिणीहिं अवहीरंति नो चेव णं अवहिया सिया 4 / तेसि णं भंते ! जीवाणं केमहालिया सरीरोगाहणा पराणता ?, गोयमा ! जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणं सातिरेगं जोयणसहस्सं 5 / ते णं भंते ! जीवा णाणावरणिजस्स कम्मस्स किं बंधगा प्रबंधगा ?, गोयमा ! नो अबंधगा बंधए वा बंधगा वा एवं जाव अंतराइयस्स 6 / नवरं श्राउयस्स पुच्छा, गोयमा ! बंधए वा प्रबंधए वा बंधगा वा प्रबंधगा वा हवा बंधए य प्रबंधए य श्रहवा बंधए य प्रबंधगा य श्रहवा बंधगा य प्रबंधए य श्रहवा बंधगा य अबंधगा य = एते अट्ठ भंगा 7 / ते णं भंते ! जीवा गाणावरणिजस्स कम्मस्स किं वेदगा अवेदगा ?, गोयमा ! नो श्रवेदगा वेदए वा वेदगा वा एवं जाव अंतराइयस्स 8 / ते णं भंते ! जीवा किं सायावेयगा असायावेयगा ?, गोयमा ! सायावेदए वा असायावेयए वा अट्ठ भंगा 1 / ते णं भंते ! जीवा णाणावरणिजस्स कम्मस्स