________________ श्रीमव्याख्याप्रज्ञप्ति (श्रीमद्भगवती सूत्र : शतकं 10 : उ० 5 ] [36 पालाणं एवं सेमाणं तिराहवि लोगपालाणं, जे दाहिणिलागिंदा तेसिं जहा धरणिंदस्स, लोगालाणंपि तेसिं जहा धरणस्स लोगपालाणं, उत्तरिल्लाणं इंदाणं जहा भूयाणंदस्स, लोगपालाणवि तेसिं जहा भूयाणंदस्स लोगपालाणं, नवरं दाणं सव्वेसिं रायहाणीयो सीहासणाणि य सरिसणामगाणि परियारो जहा तइयसए पढमे उद्देसए, लोगपालाणं सव्वेसिं रायहाणियो सीहासणाणि य सरिसनामगाणि परियारो जहा चमरस्स लोगपालाणं कालस्स 11 / कालस्स णं भंते ! पिसायिंदस्स पिसायरन्नो कति अग्गमहिसीनो पन्नत्तायो ?, अजो! चत्तारि अग्गमहिसीश्रो पन्नत्ताश्रो, तंजहा-कमला कमलप्पभा उप्पला सुदंसणा, तत्थ णं एगमेगाए देवीए एगमेगं देविसहस्सं सेसं जहा चमरलोगपालाणं, परियारो तहेव, नवरं कालाए रायहाणीए कालंसि सीहासणंसि, सेसं तं चेव, एवं महाकालस्सवि 12 / सुरुवस्स णं भंते ! भूइंदस्स रन्नो पुछा, अजो! चत्तारि अग्गमहिसीनो पन्नत्तायो, तंजहा-रूववती बहुरूवा सुरूवा सुभगा, तत्थ णं एगमेगाए सेसं जहा कालस्स, एवं पडिरूवस्सवि 13 / पुन्नभदस्स णं भंते ! जक्खिदस्स पुच्छा, अजो! चत्तारि अग्गमहिसीयो पनत्तात्रो, तंजहापुन्ना बहुपुत्तिया उत्तमा तारया, तत्थ णं एगमेगाए सेसं जहा कालस्स, एवं माणिभहस्सवि 14 / भीमस्स णं भंते ! रक्खसिंदस्स पुच्छा, अजो ! चत्तारि अग्गमहिसीयो पत्नत्तायो, तंजहा-पउमा पउमावती कणगा रयणप्पभा, तत्थ णं एगमेगाए सेसं जहा कालस्स, एवं महाभीमस्सवि 15 / किन्न स णं भंते ! पुच्छा, अजो ! चत्तारि अग्गमहिसीयो पन्नत्तायो, तंजहा-वडेंसा केतुमती रतिसेणा रइप्पिया, तत्थ णं सेसं तं चेव, एवं किंपुरिसस्सवि 16 / सप्पुरिसस्स णं पुच्छा, अजो! चत्तारि श्रग्गमहिसीश्रो पन्नत्तानो, तंजहारोहिणी नवमिया हिरी पुप्फवती, तत्थ णं एगमेगाए, सेसं तं चेव, एवं महापुरिसस्सवि 17 / अतिकायस्स णं पुच्छा, अजो / चत्तारि अग्गमहिसी